________________
८१२
उत्तरज्झयणाणि-२ अनयोर्व्याख्या-प्रतनू अतीवाल्पौ क्रोध-मानौ यस्य स तथा । माया लोभश्च प्रतनुको 'यस्येति शेषः' । प्रशान्तं प्रशमवच्चित्तं यस्य स तथा । दान्तोऽहितप्रवृत्तिनिवारकत्वेन वशीकृत आत्मा येन स तथा । शेष प्राग्वत् ॥ तथा प्रतनुवादी स्वल्पभाषकः। 'चोऽग्रे योक्ष्यते' उपशान्तो जितेन्द्रियश्च । एतद्योगसमायुक्तः पद्मलेश्यां तु परिणमेदिति सूत्रयुग्मार्थः ॥२९-३०॥ शुक्ललेश्यालक्षणमाह
अट्ट-रुद्दाणि वज्जित्ता धम्म-सुक्काणि झायए । पसंतचित्ते दंतप्पा समिए गुत्ते य गुत्तिसु ॥३१॥ सरागे वीयरागे वा उवसंते जिइंदिए ।
एयजोगसमाउत्तो सुक्कलेसं तु परिणमे ॥३२॥ अनयोर्व्याख्या-आर्त-रौद्रध्याने वर्जयित्वा धर्म-शुक्ले शुभध्याने ध्यायेद् । प्रशान्तचित्तो दान्तात्मेति च पूर्ववत् । समितः पञ्चभिः समितिभिः । गुप्तश्च निरुद्धसर्वात्मव्यापारो गुप्तिभिर्मनोगुप्त्यादिभिः 'तृतीयाऽर्थे सप्तमी' ॥ स च सरागोऽक्षीणानुपशान्तकषायः, वीतरागस्ततोऽन्यः । उपशान्तो जितेन्द्रियश्च प्राग्वत् । एतद्योगसमायुक्तः शुक्ललेश्यां तु परिणमेत् । इह च शुभलेश्यासु केषाञ्चिद् विशेषणानां पुनर्ग्रहणेऽपि लेश्यान्तरविषयत्वान्न पौनरुक्त्यम्, पूर्वपूर्वापेक्षयोत्तरोत्तरेषां विशुद्धितः प्रकृष्टत्वं भावनीयम्। विशिष्टलेश्याश्चापेक्ष्यैवं लक्षणाभिधानमिति न देवादिभिर्व्यभिचारः । अत्र लेश्यालक्षणेषु दृष्टान्तः
क्वचिज्जम्बूतरुदृष्टः षड्भिः पुम्भिः क्षुधालुभिः । महान् पक्वफलाकीर्णस्तत्फलानि बुभुक्षुभिः ॥१॥ तेष्वेकः प्रोचिवानेनं मूलाच्छित्त्वा प्रपात्य च । फलान्याः सुखेनैव, द्वैतीयीकोऽवदत् किल ।।२।। छिन्नेन तरुणा कि ते कार्यम् ? शाखा महत्तमाः । छित्त्वाऽऽस्वाद्य फलव्यूह भविष्यामः सुतृप्तिकाः ॥३॥ तार्तीयीकोऽब्रवीदेवं प्रशाखाभ्यः क्षुधाशमः । कार्यस्तुर्योऽवदद् गुच्छा ग्राह्याः स्वोदरपूरकाः ॥४॥ पञ्चमोऽवददात्रोट्य फलौघ इह खाद्यते ।। षष्ठोऽवक् पतितैस्तैस्तु भवितास्मः क्षुधाच्छिदः ॥५॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org