________________
७९२
उत्तरज्झयणाणि-२ इन्द्रियाणामहो ! कश्चिद् विकारो वचनातिगः । यद्वशश्चिन्तयेन्नैव भाव्यपायपरम्पराम् ॥११॥ शैलकस्तं तथा ज्ञात्वा निजपृष्ठाद् व्यधूनयत् । पतन्तं तं त्रिशूलेन सा प्रत्यैच्छद् दुरात्मिका ॥९२॥ रे रे ! मृतोऽधुना यासि कुत्र त्राणं गवेषय । मत्त्यागफलमादत्स्व निर्वदन्तीति निष्ठुरम् ॥९३।। उल्लाल्य गगने प्रोच्चैर्गहीत्वा निशितासिना । रसन्तं खण्डशः कृत्वा भूतेभ्यो बलिमक्षिपत् ॥१४॥ हृष्टयाऽथ तया ज्येष्ठ उपासृज्यत नैकधा । तथैव तं परं न चाक्षुभद् वायुरिवाचलम् ॥९५।। श्रान्ता प्रत्यगमत् क्षुद्रदेवताऽथ स्वमाश्रयम् । शैलकोऽपि च तं चम्पामनयज्जिनपालितम् ॥९६।। मातापित्रोः सुताध्वानं नित्यं संवीक्ष्यमाणयोः । मिलितो जगदे जिनरक्षितोदन्तमप्ययम् ॥९७|| तत्प्रेतकर्मणि कृते पितृभिः सोऽप्यशोचनः । क्रमशोऽन्योऽन्यनिर्बाधं पुरुषार्थानसाधयत् ।।९८॥ श्रीवीरवदनाद् धर्मं श्रुत्वा वैराग्यरञ्जितः । प्रव्रज्यैकादशाङ्गज्ञः सौधर्मे त्रिदशोऽभवत् ॥९९।। च्युत्वा पूर्णायुरुत्पद्य विदेहेषु शुभे कुले । अङ्गीकृतव्रतः सिद्धि याता स जिनपालितः ॥१००। यत् सम्पत्पात्रमाद्योऽभूत् कष्टवांश्च कनिष्ठकः । जिताजितान्यवैह्यत्र हृषीकाण्येव कारणम् ॥१०१॥ लाभार्थी वणिजौ सुखैकमनसौ जीवाः भवो नीरधिर्देवी चाविरतिनिबन्धनमसत् सर्वेन्द्रियोत्थापदाम् । शूलास्थः पुरुषो हितावहगुरुः यक्षेशपृष्टिव्रतं,
स्थैर्यं च क्रमवृद्धि शर्म समयादित्यन्वयः साध्यताम् ॥१०२॥ ॥ इति इन्द्रियफले कथा ॥१००॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org