________________
७८९
द्वात्रिंशत्तमं प्रमादस्थानाख्यमध्ययनम्
तथापि शृणुतं प्राच्योद्याने दुःस्थितवत्सलः । रूपवान् शैलको यक्षो नित्यमास्ते क्षमानिधिः ॥४९।। चतुर्दश्यादिपर्वाहेष्वसावुद्घोषत्यदः । यस्तार्यः प्रतिपाल्यो वा स द्राग् मामुपतिष्ठताम् ॥५०॥ युवाभ्यामपि तद् वाच्यमावां तारय पालय । स तद् वां वचनं श्रुत्वा सर्वं स्वास्थ्यं करिष्यति ॥५१॥ गृद्धेन वा प्रमूढेन नानुष्ठितमदो मया । भवद्भ्यां पुनरुद्यम्य स सेव्यः सौख्यकाङ्क्षया ॥५२।। तद्वागमृतमापीय गत्वा तस्मिन्नुभावपि । स्नात्वा पवित्रौ पद्मानि लात्वाऽऽनर्चतुराशु तम् ॥५३॥ भक्त्या नत्वा मुदा स्तुत्वा विनीतौ पर्युपासताम् । तदानीमन्यदा तादृग् वचः श्रुत्वेत्यवोचताम् ॥५४॥ ता? पाल्यौ जनावतावाशु तारय पालय । त्वां विनाऽन्यो न नौ प्रार्थ्यः शरणं चेह सम्प्रति ॥५५॥ यक्षेणोचे करोम्येतत् पृष्टिमारोप्य वामहम् । तारयामि महाम्भोधि प्रापयामि रयात् पुरीम् ॥५६।। किन्तु मत्पृष्टिमारूढौ युवां दृष्ट्वा दुराशया । प्रतिकूलानुकूलैः सा निश्चितं क्षोभयिष्यति ॥५७॥ मनागपि मनोरागं यदि तस्यां धरिष्यथः । पृष्ठतः पातयित्वा वां ततः क्षेप्ताऽहमम्बुधौ ॥५८।। उपेक्ष्य सर्वथा चेत् तां द्रक्ष्यथो न मनागपि । ततो नयामि निर्विघ्नमभीप्सितपदं युवाम् ॥५९।। अथैतावूचतुर्नम्रौ भवद्भिर्बभणे यथा । तथैवावां करिष्याव: स्वार्थभ्रंशं करोति कः ? ॥६०॥ विकृत्याऽऽश्वं ततो रूपं पृष्टावारोप्य नीरधौ । यक्षश्चचाल वेगेन यावत् तन्मध्यमागमत् ॥६१॥ तावत् संशोध्य सा वाधि जगाम निजमाश्रयम् । सम्भ्रान्ता तावपश्यन्ती प्रायुत च रुषाऽवधिम् ॥६२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org