________________
७८८
उत्तरज्झयणाणि-२ तादृक्कुतूहलाक्षेपाद् विस्मृते तन्निवारणे । आपाच्येऽविशतां यावदुद्याने रभसैव तौ ॥३५॥ तावत् प्राप्यातिदुर्गन्धिमभिभूतौ पुरोगतौ । तत्राकर्णयतां दीनं कस्यचित् करुणस्वरम् ॥३६।। किञ्चित् तदनुसारेण व्रजन्तः प्रेतभूमिगम् । शूलाऽऽरोपितमालोक्य क्रन्दन्तं नरमाहतुः ॥३७॥ कस्त्वं कथमिहायातः शूलायां कथमर्पितः ? । अस्थिभिः किमसौ पृथ्वी च्छन्ना दुर्गन्धभूरिभिः ? ॥३८॥ केनेदमतिरौद्रेण देवेनाधिष्ठितं पदम् ? । अस्माच्चित्तेऽतिभीस्तस्मात् सर्वं सद्यो निवेद्यताम् ॥३९।। आख्यत् सगद्गदं सोऽथ काकन्दीतोऽहमम्बुधौ । निर्भिन्नवहनो लब्धफलकोऽत्रागर्म क्रमात् ॥४०॥ एतद्देवतया भोगा मया भुक्ताश्च रक्तया । अन्यदाऽऽगसि तुच्छेऽपि शूलायां मामसौ न्यधात् ॥४१॥ एवमेवानयाऽन्येऽपि नैकेऽमार्यन्त दुष्टया । तेषामस्थ्नामियं श्रेणिरत्र श्वभ्रनिभे पदे ॥४२।। आवाभ्यां न भवान् दृष्टस्तत्प्रासादे कदाचन । तत्कालरोपित इव शूलायां लक्ष्यसे कथम् ? ॥४३॥ तयोर्वच इति श्रुत्वा सोऽवग् ननु दुराशया । नैकानि भोगवेश्मानि कुरुतेऽथ हरत्यपि ॥४४॥ कैश्चिद् यथेच्छं रमते कदाचित् क्वचिदप्यसौ । विश्वासघातनिरता हन्यात् कांश्चिदपि क्षणात् ॥४५॥ ताभ्यां ततोऽतिभीताभ्यां तत्पुरोऽकथि हा ! कथम् ? । सङ्कटे पतितावावां भविता नावपीदृशम् ॥४६॥ त्वं तु कर्मवशान्मित्र ! प्राप्तः प्राणान्तिकी दशाम् । यदि वेत्सि ततो ब्रूहि निस्तारोपायमावयोः ॥४७॥ ततोऽसौ प्राह नन्वस्या वेशे ये पतिता जनाः । तेषां न क्लेशतो मोक्षो हिंसकानामिवाङ्गिनाम् ॥४८॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org