________________
७८६
उत्तरज्झयणाणि-२ गत्वैकादशकृत्वस्तौ पयोधि वाहनस्थितौ । समW धनमायातौ निरुपद्रवमालयम् ॥७॥ पुष्यत्तृष्णातिरेकेण पोतारूढौ पुनर्गतौ । भग्नपोतो तटं लब्धफलकावम्बुधेः श्रितौ ॥८॥ ततः प्राविशतां द्वीपं रत्नद्वीपमिमौ क्रमात् । रत्नाङ्करप्रभाचक्रप्रकाशितकुतूहलम् ॥९॥ चतुर्वनयुतस्तत्र घटितो रत्नराशिभिः । अभ्रलग्नः प्रभापुञ्ज इवास्ते देवतालयः ॥१०॥ उवास सततं तत्र रत्नद्वीपाधिदेवता । साहसैकनिधिः पापाद् दुष्टान्तःकरणाङ्गिषु ॥११॥ प्राणवृत्ति विधायैतौ पयोभिः सरसैः फलैः । तददूरमहीदेसे सन्निविष्टौ शिलातले ॥१२॥ क्व तद् गृहं क्व सा लक्ष्मीः क्व स तातः क्व सा प्रसूः । सर्वैरेकपदे धात्रा पापादावां वियोजितौ ॥१३॥ इति चिन्तापरौ यावत् तत्रास्थातामिमौ क्षणम् । तावत् सा देवता व्योम्नि प्रादुर्भूयेत्यभाषत ॥१४॥ रे ! भुञ्जेथां मया भोगान् प्रासादेऽमुत्र मामके । असिना कर्तयिष्यामि युवयोरन्यथा शिरः ॥१५॥ मदानुकूल्योद्यतयोर्दुर्लभा वां न सम्पदः । कुर्वतोः प्रातिकूल्यं मां ध्रुवा विपद एव हि ॥१६॥ ये सम्प्राप्य मणिद्वीपमेतन्मामवजानते । निषेधयन्ति दण्डेन विशन्ती ते गृहे रमाम् ॥१७॥ तस्य बिभीत्सरूपेण विचोभिरतिकर्कशैः । भीताभ्यां तद्वचोऽमानि रोगिभिर्वैद्यवागिव ॥१८॥ उत्क्षिप्य सा ततोऽनैषीदन्तःप्रासादमाशु तौ । अहार्षीच्च तयोः शक्त्या शरीराशुभपुद्गलान् ॥१९॥ अभुङ्क्त विपुलान् भोगांस्ताभ्यामेषा निरन्तरम् । वनातफलैर्नित्यानुरक्ता तावतर्पयत् ।।२०।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org