________________
द्वात्रिंशत्तमं प्रमादस्थानाख्यमध्ययनम्
७८५ गृद्ध आसक्तः 'करेणुमग्गावहिए व नागे'त्ति करेण्वा करिण्या हस्तिन्या मार्गेण निजपथेनापहत आकृष्टः करेणुमार्गापहतो नाग इव हस्तीव । स हि मदान्धोऽदूरवर्तिनी करिणीमुपदर्थ्य तद्रूपादिमोहितस्तन्मार्गानुगामितया च गृह्यते सङ्ग्रामादिषु च विनाशमाप्नोतीति । ननु चक्षुरादीन्द्रियवशादेव गजस्य प्रवृत्तिस्तत् कथमस्यात्र भावविषये दृष्टान्तत्वेनाभिधानम् ? उच्यते, एवमेतत्, मनःप्राधान्यविवक्षया तन्नेयम्, अथवा तथाविधकामदशायां चक्षुरादीन्द्रियव्यापाराभावेऽपि मनसः प्रवृत्तिरिति न दोषः । कामस्य मनस एवोत्पादादिति भावः ॥८७-९९।।
उक्तमेवार्थमुपसंहरन्नाहएविदियत्था य मणस्स अत्था दुक्खस्स हेऊ मणुयस्स रागिणो । ते चेव थोवं पि कयाइ दुक्खं न वीयरागस्स करेंति किंचि ॥१००॥
व्याख्या-एवमुक्तन्यायेनेन्द्रियार्थाश्चक्षुरादिविषया रूपादयः 'चशब्दो भिन्नक्रमः' ततो मनसोऽर्थाश्चस्मृत्यादिभावाः 'उपलक्षणादिन्द्रियाणि मनांसि च' दुःखस्य हेतवो मनुजस्य रागिणः 'उपलक्षणत्वाद् द्वेषिणश्च' । ते चैवेन्द्रिय-मनोऽर्थाः स्तोकमपि कदाचिद् दुःखं न वीतरागस्य विगतराग-द्वेषस्य कुर्वन्ति किञ्चिदिति शारीरं मानसं वेति ॥ अथात्रार्थे दृष्टान्तः
जितेन्द्रियो वीतरागो यो नैव विषयोन्मुखः । अश्नुतेऽसौ सदा सौख्यं यथा स जिनपालकः ॥१॥ यश्चेन्द्रियवशो रागानुविद्धो विषयादितः ।
आस्पदं विपदामेष स्याद् यथा जिनरक्षितः ॥२॥ तथाहि
अङ्गेष्वस्ति पुरी चम्पा प्रत्नरत्नकृतालया । नापेक्षते दशाकर्षं जनता यत्र निश्यपि ॥३॥ माकन्दः कमलापिक्या माकन्दीत्याख्ययाऽजनि । आश्रितानां रमाकन्दः सार्थवाहः पुराग्रणी: ॥४॥ लक्ष्म्या नि:पुण्यतोपाधिकतां चपलतामसौ । पुण्यपुण्यस्थिरश्रीको धनद्धिर्व्यपाकरोत् ।।५।। अभूतां द्वौ सुतौ तस्य रूपिणावर्कजाविव । जिनपालित इत्याद्यः परस्तु जिनरक्षितः ॥६॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org