________________
७७६
उत्तरज्झयणाणि-२ द्वेषानुद्धरणे दोषमाहजे यावि दोसं समुवेइ निच्चं तंसि क्खणे से उ उवेइ दुक्खं । दुइंतदोसेण सएण जंतू न किंचि सद्दो अवरज्झई से ॥३८॥
व्याख्या-यश्चापि द्वेषं समुपैति शब्देषु नित्यं तस्मिन् क्षणे स दुःखं शारीराद्युपैति । इत्थं तर्हि शब्द एव दोष हेतुरित्याशङ्क्याह-'दुइंत'त्ति दुर्दान्तं श्रोत्रं तदेव दोषो दुर्दान्तदोषस्तेन स्वकीयेन जन्तुः प्राणी, न किञ्चिदमनोजशब्दोऽपराध्यति दुष्यति 'से' तस्य ॥३८।।
द्वेषस्यानर्थमूलत्वात् तमाहएगंतरत्तो रुइरंसि सद्दे अतालिसे से कुणई पओसं । दुक्खस्स संपीडमुवेइ बाले न लिप्पई तेण मुणी विरागो ॥३९॥
व्याख्या-एकान्तरक्तो यो रुचिरे मनोहरे शब्दे । अतादृशेऽरुचिरे स करोति प्रद्वेषम् । तथा दुःखस्य संपीडं सङ्घातं समुपैति बालोऽज्ञः, न लिप्यते तेन द्वेषेण मुनिविरागो नीरागः ॥३९॥
रागस्यैव हिंसाद्याश्रवहेतुत्वमाहसद्दाणुयासाणुगए य जीवे चराचरे हिंसइ णेगरूवे । चित्तेहि तं परितावेइ बाले पीलेइ अत्तट्ठ गुरू किलिटे ॥४०॥
व्याख्या-शब्दानुगा आशा शब्दविषयोऽभिलाष इत्यर्थः । तदनुगतश्च प्राणी जीवांश्चराचरान् त्रस-स्थावरान् हिनस्त्यनेकरूपान्। कांश्चित् चित्रैरनेकप्रकारैरुपायैः परितापयति दुःखयति बालोऽपरांश्च पीडयत्यात्मार्थं गुरुः स्वकार्यनिष्ठः क्लिष्टो रागवान् ।।४०॥
अन्यच्चसद्दाणुवाएण परिग्गहेण उप्पायणे रक्खण-संनिओगे । वए विओगे य कहं सुहं से संभोगकाले य अतित्तिलाभे ॥४१॥
व्याख्या-शब्दानुपात: शब्दानुरागस्तेन तथा परिग्रहेण मूर्छात्मकेन, उत्पादने उपार्जने, रक्षणं चापायनिवारणं सन्नियोगश्च सम्यग् व्यापारणं रक्षण-सन्नियोगस्तस्मिन्, 'वए'त्ति व्यये विनाशे, वियोगे, 'अर्थाच्छब्दस्य' क्व सुखं ? 'से' तस्य जन्तोः सम्भोगकालेऽतृप्तिलाभः शब्दश्रवणे रागिणां न तृप्तिरिति भावः ॥४१॥
अपि चसद्दे अतित्ते य परिग्गहमि सत्तोवसत्तो न उवेइ तुढेिं । अतुट्ठिदोसेण दुही परस्स लोभाविले आययई अदत्तं ॥४२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org