________________
७६८
उत्तरज्झयणाणि-२ पराभूतो व्याधिरिति च कुष्ठादिरौषधैर्गडूच्यादिभिः ‘देहमिति गम्यते' ॥१२॥
विविक्तशय्यादिविपर्यये दोषमाहजहा बिरालावसहस्स मूले न मूसगाणं वसही पसत्था । एमेव इत्थीनिलयस्स मज्झे न बंभयारिस्स खमो निवासो ॥१३॥
व्याख्या-यथा बिडालानां मार्जाराणामावसथ आश्रयो बिडालावसथस्तस्य मूले समीपे मूषकाणां न वसतिः प्रशस्ता शोभना । तत्रावश्यं तदपायसम्भवात् । एवं स्त्रीणाम् 'उपलक्षणात् पण्डकादीनां' निलयो निवासस्तस्य मध्ये न ब्रह्मचारिणः क्षमो युक्तो निवासोऽवस्थानं तत्र ब्रह्मचर्यबाधासम्भवादिति भावः ॥१३॥
विविक्तशय्यादावपि कदाचित् स्त्रीणां सम्पाते यत् कृत्यं तदाहन रूव-लावन्न-विलास-हासं न जंपियं इंगिय वीहियं वा । इत्थीण चित्तंसि निवेसइत्ता दटुं ववस्से समणे तवस्सी ॥१४॥
व्याख्या-न नैव रूपं, लावण्यं नयनाद्याह्लादको गुणः, विलासा विशिष्टवेषरचनादयः, हासः कपोलविकासादिः 'एषां द्वन्द्वे' रूप-लावण्य-विलास-हासम्, न जल्पितं मन्मनोल्लापादि, इङ्गितमङ्गभङ्गादि, वीक्षितं कटाक्षविक्षेपादि 'वा समुच्चये' स्त्रीणां सम्बन्धि 'चित्तंसि' त्ति चित्ते मनसि निवेश्याहो ! सुन्दरमिदमिति विकल्पितं स्थापयित्वा द्रष्टुमिन्द्रियविषयतां नेतुं व्यवस्येदध्यवस्येत् श्रमणस्तपस्वीति ॥१४॥
किमित्येवम् ? इत्याहअदंसणं चेव अपत्थणं च अचिंतणं चेव अकित्तणं च । इत्थीजणस्सारियज्झाणजोग्गं हियं सया बंभवए रयाणं ॥१५॥
व्याख्या-अदर्शनमिन्द्रियाविषयीकरणम्, 'चः समुच्चये, एवोऽवधारणे' अप्रार्थनं चानभिलषणम्, अचिन्तनं चैव रूपाद्यपरिभावनम्, अकीर्तनं चासंशब्दनं नामतो गुणतो वा स्त्रीजनस्यार्यध्यानं धर्मादि तस्य योग्यं तद्धेतुत्वेनोचितमार्यध्यानयोग्यं हितं पथ्यं सदा ब्रह्मव्रते रतानामासक्तानाम् ॥१५॥
ननु 'विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः' । तत् किं विविक्तशय्यादिभिरित्याशङ्क्याह
कामं तु देवीहि वि भूसियाहिं न चाइया खोभइउं तिगुत्ता । तहा वि एगंतहियं ति नच्चा विवित्तवासो मुणिणं पसत्थे ॥१६॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org