________________
७६०
SE
उत्तरज्झयणाणि-२ सँगाणं च परिणाया पायच्छित्तकरणे इय ।
ओराहणा य मरणंते बत्तीसं जोगसंगहा" ॥५॥ शिष्यस्य निःशल्यालोचनाग्राहिता । आचार्यदेर्दत्तायामालोचनायां नान्यस्मै प्रकाशनं निरपलापः । परस्यानिश्रया तपःकारिता । ग्रहणासेवनाशिक्षाद्वयासेविता । निःप्रतिकर्मता शरीरे । तपसः परिजनस्याज्ञापनमज्ञापनता । तितिक्षा परीषहादिजयः । 'सुइ'त्ति शुचिना भाव्यं संयमवतेत्यर्थः । सुविधिकारिता । प्रणिधिर्माया सा त्याज्या । धृतिप्रधानमतिः । प्रत्याख्यानं मूलोत्तरगुणविषयतया द्विभेदमिति द्वारद्वयम् । 'लवालवे'त्ति क्षणे क्षणे सामाचार्यनुष्ठानं । ध्यानमेव संवरयोगः । उदये वेदनोदये मारणान्तिकोपसर्गेऽप्यक्षोभ्यता । सुगमप्रायाः शेषयोगसंग्रहाः । शुचिद्वारे दृष्टान्तस्तथाहि
श्रीवीरशिष्यौ द्वौ धर्मघोष-धर्मयशोमती । परावर्तयतः सूत्रमशोकस्य तरोस्तले ॥१॥ न पूर्वाह्नेऽपराह्ने च तच्छाया पर्यवर्तत । एक: प्राह प्रभावस्ते द्वितीयोऽवक् तवास्त्ययम् ॥२॥ क्रमात् तौ कायिकीभूमिं गत्वा च्छायां तथैव ताम् । दृष्टवा पप्रच्छतुर्वीरं तद्वृत्तं सोऽभ्यधादिति ॥३॥ पुरा शौर्यपुरे राजा समुद्रविजयोऽभवत् । तापसोऽभूद् यज्ञयशाः सोममित्रा तदङ्गना ।।४।। तदङ्गजो यज्ञदत्तस्तस्य सोमयशाः प्रिया ।। तत्सुतो नारदो जज्ञे तत्पितामहमुख्यकाः ॥५॥ उञ्छन्त्येकान्तरं भुक्त्यै मुक्त्वाऽशोकतले शिशुम् । तमपश्यन् दिवा यान्तो वैताढ्यञ्जम्भकामराः ॥६॥ स्वनिकायच्युतं मत्वाऽवधिना तं स्तनन्धयम् । अस्तभंस्तत्तरोश्छायां मा भूत् तापोऽस्य दुःखदः ॥७॥ प्रत्यायन्तस्ततस्ते तु पूर्वस्नेहाद् ददुर्मुदा ।। प्रज्ञप्त्याद्या महाविद्या नारदस्य महाधियः ॥८॥
सङ्गानां च परिज्ञाता प्रायश्चित्तकरणमिति । आराधना च मरणान्ते द्वात्रिंशद् योगसङ्ग्रहाः ॥५॥
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org