________________
७५८
उत्तरज्झयणाणि-२ जायतेएण बहुजणं अंतो धूमेण हिंसइ । अकिच्चमप्पणा काउं कयमेएण भासए ॥९॥ नियडुवहि-पणिहीए पलिउंचे सादिजोयजुत्ते य । बेइ सव्वं मुसं वयसि अज्झीण झंझए सया ॥१०॥ अद्धाणंमि पवेसित्ता जो धणं हरइ पाणिणं । वासंभित्ता उवाएणं दारे तस्सेव लुब्भति ॥११॥ अभिक्खमकुमारे उ कुमारेऽहं ति भासए । ऐवं अबंभयारी वि बंभयारि त्ति भासए ॥१२॥ जेणेवेसरियं णीए वित्ते तस्सेव लुब्भति । तेप्पहावुट्ठिए वावि अंतरायं करेति से ॥१३॥ सेंणावई पसत्थारं भत्तारं वावि हिंसए । टुस्स वावि णिगमस्स णायगं सेट्टिमेव वा ॥१४॥ अपस्समाणो पस्सामि अहं देव त्ति वा वए ।
अवण्णेणं च देवाणं महामोहं पकुव्वई" ॥१५॥ तेषु यो भिक्षुर्यतते तत्परिहारद्वारतः ॥१९॥
२७
जाततेजसा बहुजनमन्तधूमेन हिनस्ति । अकृत्यमात्मना कृत्वा कृतमेतेन भाषते ॥९॥ निकृत्युपधि-प्रणिधिकः परिकुञ्चक: सातियोगयुक्तश्च । ब्रूते सर्वं मृषा वदस्यक्लेशं क्लेशयति सदा ॥१०॥ अध्वनि प्रवेश्य यो धनं हरति प्राणिनाम् । विश्रम्भ्योपायेन दारेषु तस्यैव लुभ्यति ॥११॥ अभीक्ष्णमकुमारस्तु कुमारोऽहमिति भाषते । एवमब्रह्मचार्यपि ब्रह्मचारीति भाषते ॥१२।। येनैवैश्वर्यं नीतो वित्ते तस्यैव लुभ्यति । तत्प्रभावोत्थितश्चाप्यन्तरायं करोति तस्य ॥१३।। सेनापतिं प्रशास्तारं भर्तारं वाऽपि हिनस्ति । राष्ट्रस्य वाऽपि निगमस्य नायकं श्रेष्ठिनमेव वा ॥१४॥ अपश्यन् पश्याम्यहं देवान् इति वा वदेत् । अवर्णेन च देवानां महामोहं प्रकुरुते ॥१५॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org