________________
एकत्रिंशत्तमं चरणविधिनामकमध्ययनम्
★ "वारिमज्झे वगाहित्ता तसे पाणे य हिंसइ । छाएउ मुहं हत्थेणं अंतो नायं गलेवं ॥१॥ सीसावेढेण वेढित्ता संकिलेसेण मारए । सीसंमि जे य आहंतु दुहमारेण हिंसए ॥ २ ॥ बेहुजणस्स नेयारं दीवं ताणं च पाणिणं । साहारणे गिलाणंमि पहूकिच्चं न कुव्वति ॥३॥ साहुंसकम्मधम्माओ जो भंसेज्ज उवट्ठियं ।
याओस्स मग्गस्स अवगारंमि वट्टति ॥४॥ जिणाणं अनंतणाणीणं अवण्णं जो पभासए । आयरिय - उवज्झाए खिंसए मंदबुद्धिए ॥ ५ ॥ सिमेव य णाणीणं सम्मं नो परितप्पई । पुणो पुणो अहिगरणं उप्पाए तित्थभेयए य ॥६॥
जीणं आहम्मिए जोए पउंजति पुणो पुणो ।
१४
कामे वमेत्ता पत्थे इहऽण्णभविएइ वा ॥७॥
अभिक्खं बहुस्सुए हंति जे भासतेऽबहुस्सुए । हाय अवस्सीओ जे तवस्सि त्ति हं वए ॥८ ॥
१६
★ वारिमध्येऽवगाह्य त्रसान् प्राणांश्च हिनस्ति । छादयित्वा मुखं हस्तेनान्तर्नादं गलेवम् ॥१॥ शीर्षावेष्टेन वेष्टयित्वा संक्लेशेन मारयेत् । शीर्षे यश्चाहत्य दुःखमारेण हिंस्यात् ॥२॥ बहुजनस्य नेतारं द्वीपं त्राणं च प्राणिनाम् । साधारणे ग्लाने प्रभुकृत्यं न कुर्वति ||३|| साधुं स्वकर्मधर्माद् यो भ्रंशयेदुपस्थितम् । न्यायोपेतस्य मार्गस्यापकारे वर्तते ||४|| जिनानामनन्तज्ञानिनामवज्ञां यः प्रभाषते । आचार्योपाध्यायान् खिंसति मन्दबुद्धिकः ॥ ५ ॥ तेषामेव च ज्ञानिनां सम्यग् नो परितर्पयेत् । पुनः पुनरधिकरणमुत्पादयेत् तीर्थभेदांश्च ॥६॥ जानन् आधार्मिकान् योगान् प्रयुनक्ति पुनः पुनः । कामान् वान्त्वा प्रार्थयते इहान्यभविकान् वा ॥७॥ अभीक्ष्णं बहुश्रुतोऽहमिति यो भाषतेऽबहुश्रुतः । तथा चातपस्वी यस्तपस्व्यहमिति वदेत् ॥८॥
For Private & Personal Use Only
Jain Education International 2010_02
७५७
www.jainelibrary.org