________________
एकत्रिंशत्तमं चरणविधिनामकमध्ययनम्
७५५ अणुवीइभासणया, कोहविवेगे, लोहविवेगे, भैयविवेगे, होसविवेगे बिइयवए । उग्गहअणुन्नवणया, उग्गहसीमजायणया, सैयमेव उग्गहअणुगेण्हणया, साहमियउग्गहमणुण्णविय परिभुंजणया, साहारणभत्तपाणं अणुण्णविय परिभुंजणया तईयवए । ईत्थि-पसु-पंडगसंसत्तसयणासणवज्जणया, इत्थीकहविवज्जणया, इत्थीण इंदियाणं आलोयणवज्जणया, पुव्वरयपुव्वकीलियाणं विसयाणं असरणया, पेणीयाहारविवज्जणया चउत्थवए । सोइंदियरागोवरमे एवं पेंचवि इंदिया पंचमवए"। एवं पञ्चानां व्रतानां पञ्च पञ्च मीलने पञ्चविंशतिः । तथोद्देशेष्वित्युपलक्षणत्वादुद्देशकालेषु 'षड्विंशतिसङ्ख्येष्विति शेषः' दशादीनां दशाश्रुतस्कन्धकल्पव्यवहाराणाम् । उक्तं हि
"दस उद्देसणकाला दसाण कप्पस्स हंति छच्चेव ।
दस चेव य ववहारस्स हुंति सव्वे वि छव्वीसं" ॥१॥ तेषु यो भिक्षुर्यतते सर्वदा परिभावना-प्ररूपणा-कालग्रहणादिभिः ॥१७॥
अणगारगुणेहिं च पकप्पंमि तहेव य ।
जे भिक्खू जयई निच्चं से न अच्छइ मंडले ॥१८॥ व्याख्या-अनगार: साधुस्तस्य गुणा व्रतषट्केन्द्रियनिग्रहादयः सप्तविंशतिः 'सुब्व्यत्ययात्' तेषु चोक्तं हि
*"वयंछकमिदियाणं च निग्गहो भौवकरणसच्चं च ।
खमया विरागया वि य मणमाईणं निरोहो य ॥१॥ कायाण छक्क जोगंमि जुत्तया वैयणाहियासणया ।
तेह मारणंतियहियासणया एएऽणगारगुणा" ॥२॥ लोभविवेक: ३ भयविवेकः ४ हास्यविवेकः ५ द्वितीयव्रते । अवग्रहानुज्ञपनता १ अवग्रहसीमयाचनता २ स्वयमेवावग्रहानुग्रहणता ३ साधर्मिकावग्रहमनुज्ञाप्य परिभुञ्जनता ४ साधारणभक्तपानमनुज्ञाप्य परिभुञ्जनता ५ तृतीयव्रते । स्त्री-पशु-पण्डकसंसक्तशयनासनवर्जनता १ स्त्रीकथाविवर्जनता २ स्त्रीणामिन्द्रियाणामालोकनवर्जनता ३ पूर्वरत-पूर्वक्रीडितानां विषयाणामस्मरणता ४ प्रणीताहारविवर्जनता ५ चतुर्थव्रते । श्रोत्रेन्द्रियरागोपरमः १ एवं पञ्चापीन्द्रियाणि ५ पञ्चमव्रते ॥
१. दश उद्देशनकाला दशानां कल्पस्य भवन्ति षडेव ।
दश चैव च व्यवहारस्य भवन्ति सर्वेऽपि षड्विंशतिः ॥१॥ ★ व्रतषट्कमिन्द्रियाणां च निग्रहो भाव-करणसत्यं च । क्षमता विरागताऽपि च मन आदीनां निरोधश्च ॥१॥ कायानां षट्कं योगे युक्तता वेदनाऽव्यासनता । तथा मारणान्तिकाध्यासनता एतेऽनगारगुणाः ॥२॥
PIC
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org