________________
७५४
देवीए भायणेण व दिज्जंतं भत्त-पाण घित्तूणं । भुंजइ सबलो एसो इगवीसो होइ नायव्वो" ॥१०॥
तथा द्वाविंशतौ क्षुदादिपरीषहेषु यो भिक्षुर्यतते परिहार – सहनादिभिः ॥ १५॥ तेवीस सूयगडे रूवाहिएसु सुरेसु य ।
जे भिक्खू जयई निच्चं से न अच्छइ मंडले ॥१६॥ व्याख्या–त्रयोविंशतौ सूत्रकृताध्ययनेषु तत्र पुण्डरीकादीनि सप्त, समयादीनि च पूर्वोक्तानि षोडशेति मिलितास्त्रयोविंशतिस्तस्मिन् । उक्तं हि
★ पुंडरिय किरियठाणं आहारपरिण्ण य पंच्चक्खाणकिरिया य । अणगार अह नालंद सोलसाई च तेवीसं " ॥१॥
तथा रूपमेकस्तेनाधिकाः 'प्रक्रमात् सूत्रकृताङ्गाध्ययनेभ्यः' रूपाधिकाश्चतुर्विंशतिरित्यर्थस्तेषु केषु ? इत्याह- सुरेषु भवनपत्यादिषु यदि वा देवेष्वर्हत्सु वृषभादिषु - श्चतुर्विंशतौ। यदुक्तम्—
"भवण-वण- जोड़-वेमाणिया य दस- अठ- पंच - एगवि । इह चउवीसं देवा केई पुण बेंति अरहंता" ॥१॥
तेषु यो भिक्षुर्यतते यथावत्प्ररूपणादिना स न तिष्ठति मण्डले चतुरन्तसंसारे ||१६|| पणवीस भावणाहिं च उद्देसेसु दसाइणं ।
जे भिक्खू जयई निच्चं से न अच्छइ मंडले ॥१७॥
उत्तरज्झयणाणि - २
व्याख्या - पञ्चविंशतौ 'सुब्व्यत्ययाद्' भावनासु महाव्रतविषयेर्यासमित्यादियनरूपासु। ताश्चैवं श्रुते–“पणवीसं भावणाओ पन्नत्ताओ तं जहा - ईरियासमिति मेणगुत्ती, वैयगुत्ती, आलोइऊण पाण- भोयणं, आयाणभंडमत्तनिक्खेवणासमिई पढमवए ।
दर्व्या भाजनेन वा दीयमानं भक्त पानं गृहीत्वा । भुनक्ति शबल एष एकविंशतितमो भवति ज्ञातव्यः ॥१०॥
★ पौण्डरीकं क्रियास्थानमाहारपरिज्ञा च प्रत्याख्यानक्रिया च । अनगार आर्द्रा नालन्दः षोडश च त्रयोविंशतिः ॥१॥
१. भवन - वन - ज्योतिर्वैमानिकाश्च दशाष्ट- पञ्चैकविधाः ।
इति चतुर्विंशतिर्देवाः केचित् पुनर्बुवन्त्यर्हन्तः ||१||
• पञ्चविंशतिर्भावनाः प्रज्ञप्ताः । तद्यथा - ईर्यासमितिः १ मनोगुप्तिः २ वचोगुप्तिः ३ आलोक्य - भोजनम् ४ आदानभाण्डमात्रनिक्षेपणासमितिः ५ प्रथमव्रते । अनुवीचिभाषणता १ क्रोधविवेकः २
पान
www.jainelibrary.org
Jain Education International 2010_02
For Private & Personal Use Only