________________
एकत्रिंशत्तमं चरणविधिनामकमध्ययनम्
छम्मासभितरओ गणागणं संकमं करिंते य । मासभितर तिणि य दगलेवा ऊ करेमाणे ॥३॥
सब्रिओ चिय मायठाणाई तिन्नि कुणमाणे । पौणाइवाय उट्टिं कुव्वंते वयं य ॥४॥ गिण्हंते य अदिन्नं आउट्टैि तह अणंतरहियाए । पुढवीए ठाण - सेज्जं निसीहियं वा वि चेएति ॥५॥ एवं ससिणिद्धाए ससरक्खाए चित्तमंतसिललेलू । कोलावासपइट्टा कोलघुणा तेसि आवासो ॥६॥ सैंड- सपाण-सबीए जाव उ संताणए भवे तहियं । ठाणाइ चेयमाणे सबले आउट्टियाए उ ॥७॥ आउट्टि मूल- कंदे पुप्फे य फले य बीय-हरिए य । भुंजते सबले ऊ तहेव संवच्छरस्संतो ॥८॥
१५
देस दगलेवे कुव्वं तह माइट्ठाण दस य वरिसंतो । आउट्टिय सीओदगवग्घारियहत्थमत्ते य ॥९॥
१. षण्मासाभ्यन्तरतो गणाद् गणं संक्रमं कुर्वंश्च । मासाभ्यन्तरे त्रींश्च दकलेपांस्तु कुर्वाणः ||३|| मासाभ्यन्तरत एव मायास्थानानि त्रीणि कुर्वाणः । प्राणातिपाताकुट्टि कुर्वाणो मृषा वदंश्च ||४|| गृह्णंश्चादत्तमाकुट्टिं तथाऽनन्तरायाम् ।
पृथ्व्यां स्थान- शय्यां नैषेधिकीं वाऽपि चेतयति ॥५॥ एवं सस्निग्धायां सरजस्कायां चित्तवच्छिलालेलुमत्याम् । कोलावासप्रतिष्ठायां कोलघुणास्तेषामावासे ॥६॥
साण्ड-सप्राण-सबीजं यावत् तु सन्तानकं भवेत् तत्र । स्थानादि कुर्वन् शबल आकुट्या तु ॥७॥
आकुट्या मूलानि कन्दान् पुष्पाणि च फलानि च बीजानि हरितानि च ।
भुञ्जानः सबलस्तु तथैव संवत्सरस्यान्तः ॥८॥
दश दकलेपान् कुर्वन् तथा मातृस्थानानि दश च वर्षान्तः । आकुट्या शीतोदकक्लिन्नहस्तमात्रश्च ||९||
Jain Education International 2010_02
For Private & Personal Use Only
७५३
www.jainelibrary.org