________________
एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम्
७३१ साचिव्यजनितो जीवव्यापारो मनोयोगस्तं निरुणद्धि । तदनन्तरं च वाचो योगो वाग्योगो भाषाद्रव्यसाचिव्यजनितो जीव्यापारस्तं निरुणद्धि । आनापानवुच्छ्वास-नि:श्वासौ तन्निरोधं करोति 'सकलकाययोगनिरोधोपलक्षणं चैतत्' । इत्थं योगत्रयं निरुध्येषदिति स्वल्पः प्रयत्नापेक्षया पञ्चानां हुस्वाक्षराणां अ इ उ ऋ लु इत्येवंरूपाणामुच्चारो भणनमविलम्बिताद्रुतत्वेन तस्याद्धा कालो यावता ते पञ्चवर्णा उच्चार्यन्ते ईषत्पञ्चहूस्वाक्षरोच्चारणाद्धा तस्यां च णमिति प्राग्वत्' अनगारः समुच्छिन्नोपरता क्रिया मनोव्यापाररूपा यस्मिस्तत् समुच्छिन्नक्रियं, न निवर्तते कर्मक्षयात् प्रागित्येवंशीलमित्यनिवर्तिशुक्लध्यानं चतुर्थभेदरूपं ध्यायन शैलेश्यवस्थामनुभवन्निति भावः । वेदनीयमायुर्नाम गोत्रं चैतानि चत्वार्यपि 'कम्मंसे'त्ति कर्मांशानि सत्कर्माणि युगपत् समकालं क्षपयति । 'तओ'त्ति ततो वेदनीयादिचतुर्कर्मक्षयानन्तरमौदारिक-कार्मणे शरीरे 'उपलक्षणात् तैजसं च' 'सव्वाहिं विप्पजहणार्हि'त्ति सर्वाभिर्विशेषेण प्रकर्षतो हानयस्त्यागा विप्रहाणयः 'व्यक्त्यपेक्षं बहुत्वम्' ताभिः, कोऽर्थः? सर्वथा परिशाटेन न तु यथा पूर्वं सङ्घातपरिशाटाभ्यां देशत्यागत: 'विप्पजहित्त'त्ति विप्रहाय परिशाट्य, ऋजुः सरला श्रेणिराकाशप्रदेशपङ्क्तिस्तां प्राप्तोऽनुश्रेणिगत इति यावत् । 'अफुसमाणगइ'त्ति अस्पृशद्गतिः कोऽर्थः ? यावत् स्वाकाशप्रदेशेषु जीवोऽवगाढस्तावत एव प्रदेशान् स्पृशति, न ततोऽतिरिक्तमेकमपि प्रदेशमूर्ध्वमुपरि एकसमयेन, द्वितीयादिसमयान्तरास्पर्शनेनाविग्रहेण वक्रगतिरूपविग्रहाभावेनान्वय-व्यतिरेकाभ्यामुक्तोऽर्थः स्पष्टतरः स्यादित्यविग्रहेणेत्युक्तम् । 'तत्थ'त्ति तत्र मुक्तिपदे 'गंत'त्ति गत्वा साकारोपयुक्तो ज्ञानोपयोगवान् सिध्यतीत्यादि यावदन्तं करोतीत्यादि प्राग्वत् ॥७२-७३॥
सम्प्रत्युपसंहर्तुमाह
एसो खलु सम्मत्तपरक्कमस्स अज्झयणस्स अट्ठे समणेणं भगवया महावीरेणं आघविए पन्नविए परूविए दंसिए निदंसिए उवदंसिए त्ति बेमि ॥७४॥
व्याख्या-एषोऽनन्तरोक्तः 'खलु निश्चये' सम्यक्त्वपराक्रमस्याध्ययनस्यार्थः श्रमणेन भगवता महावीरेण 'आघविए'त्ति आर्षत्वादाख्यातः सामान्य-विशेषपर्यायाभिव्याप्तिकथयेन । प्रज्ञापितो हेतु-फलादिप्रकर्षज्ञापनेन । प्ररूपितः स्वरूपकथनेन। दर्शितो नानाविधभेददर्शनेन । निदर्शितो दृष्टान्तोपन्यासेन । उपदर्शित उपसंहारेण । इति ब्रवीमीत्यादि प्राग्वत् ॥ ग्रं० ५९५ अ० २३॥ इति श्रीकमलसंयमोपाध्यायविरचितायां सर्वार्थसिद्धौ श्रीउत्तराध्ययनटीकायां - एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनं समाप्तम् ॥२९॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org