________________
७२८
उत्तरज्झयणाणि-२ मुट्ठिपहाराईहिं जहा जहा जुज्झए पिसाओ य । एसो य महाबलिओ मए वि सह जुज्झइ जो उ ॥१४॥ इइ चिंतिऊण तुस्सइ तहा तहा केसवो पमोएण । जह जह तुस्सेइ हरी बलहीणो तह तह पिसाओ ॥१५॥ एवं सो य पिसाओ पसंतचित्तेण विजियकोवेण । हरिणा कुट्टिय छूढो संकोएउं उयट्टाए ॥१६॥ तो हरिणा य पभाए तिन्नि वि दारुगाइया पुट्ठा । सम्भिन्नजाणु-कोप्पर-सिरा य तुब्भे य केण कया ? ॥१७।। ते पभणंति पहो ! इह पिसायरूवो समागओ रत्तिं । तेण समं जुज्झेउं एवं जाया पुणो अम्हे ॥१८॥ तो दरिसिओ य हरिणा स एस कोवो पिसायरूवधरो ।
ऊयट्टियाउ कड्डिय पसंतयाए जिओ स मया ॥१९॥ इति क्रोधविजये कृष्णादिदृष्टान्तः॥६७॥
माणविजएणं भंते ! जीवे किं जणयइ ? माणविजएणं मद्दवं जणयइ ॥६८॥
व्याख्या-मानविजयेन मार्दवं जनयति । शेषं पूर्ववत् ॥६८॥
१. मुष्टिप्रहारादिभिर्यथा यथा युध्यति पिशाचश्च ।
एष च महाबलिको मयाऽपि सह युध्यति यस्तु ॥१४॥ इति चिन्तयित्वा तुष्यति तथा तथा केशवः प्रमोदेन । यथा यथा तुष्यति हरिर्बलहीनस्तथा तथा पिशाचः ॥१५॥ एवं स च पिशाचः प्रशान्तचित्तेन विजितकोपेन । हरिण कुट्टयित्वा क्षिप्तः सङ्कोच्योर्तितया ॥१६॥ ततो हरिणा च प्रभाते त्रयोऽपि दारुकादयः पृष्टाः । सम्भिन्नजानु-कर्पूर-शिरसश्च यूयं केन कृताः ? ॥१७॥ ते प्रभणन्ति प्रभो ! इह पिशाचरूपः समागतो रात्रौ । तेन समं युद्ध्वा एवं जाता पुनर्वयम् ॥१८॥ ततो दर्शितश्च हरिणा स एष कोप: पिशाचरूपधरः । उद्वतितात् कृष्ट्वा प्रशान्ततया जित: स मया ॥१९॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org