________________
७२६
उत्तरज्झयणाणि-२ व्याख्या-क्रोधविजये दुरन्ततादिपरिभावनेनोदयनिरोधस्तेन क्षान्ति जनयति । क्रोधेन वेद्यत इति क्रोधवेदनीयं तद्धेतुभूतपुद्गलरूपं कर्म न बध्नाति । तथा पूर्वबद्धं 'प्रक्रमात् तदेव' निर्जरयति क्षपयति । अत्रार्थे लौकिकमुदाहरणम्
सिरिकण्हो बलदेवो सव्वगो तह दारुगो य चत्तारि । एऐ अस्साहरिया संपत्ता अडविमझमि ॥१॥ संता नग्गोहतले वीसमिया ते तुरङ्गमं मोत्तुं । रत्ति वसंति दुप्पय-चउप्पयाई भयग्घत्था ॥२॥ अन्नोन्नं च कहंति य इक्को य करेउ पहरजागरणं । अह दारुगो य जग्गइ पढमे जामे सुयंतन्नो ॥३॥ ताव य पिसायरूवो कोहो आगम्म दारुगं भणइ । बहुदिणछुहालुओ हं सुत्ते तिन्ने वि भक्खेमि ॥४॥ तो दारुगो पयंपइ मइ संते को इमे य भक्खेइ ? । भणइ पिसाओ जइ पुण एवं ता देहि मह जुज्झं ॥५॥ बाढं ति दारुगो पुण भणिऊणं तेण जुज्झिउं लग्गो । अन्नोन्नमाहणंति य मुट्ठिपहाराइसव्वेहिं ॥६॥
१. श्रीकृष्णे बलदेव: स्वर्गस्तथा दारुकश्च चत्वारः ।
एतेऽष्वाहृताः सम्प्राप्ता अटवीमध्ये ॥१॥ श्रान्ता न्यग्रोधतले विश्रान्तास्ते तुरङ्गमान् मुक्त्वा । रात्रि वसन्ति द्विपद-चतुष्पदादिभयग्रस्ताः ॥२॥ अन्योऽन्यं च कथयन्ति चैकश्च करोतु प्रहरजागरणम् । अथ दारुकश्च जागति प्रथमे यामे स्वपन्त्यन्ये ॥३॥ तावच्च पिशाचरूपः क्रोध आगत्य दारुकं भणति । बहुदिनबुभुक्षितोऽहं सुप्तान् त्रीनपि भक्षयामि ॥४॥ ततो दारुकः प्रजल्पति मयि सति क इमांश्च भक्षयेत् ? । भणति पिशाचो यदि पुनरेवं तद् देहि मम युद्धम् ॥५॥ बाढमिति दारुकः पुनर्भणित्वा तेन युद्धं लग्नः । अन्योन्यमाहतश्च मुष्टिप्रहारादिसर्वैः ॥६॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org