________________
७०२
उत्तरज्झयणाणि-२ सम्प्रति सम्बन्धाभिधानपूर्वं सुप्रस्तुताध्ययनार्थमाह
तस्स णं अयमढे एवमाहिज्जइ । तं जहा-संवेगे १ निव्वेए २ धम्म सद्धाए ३ गुरु-साहम्मियसुस्सूसणया ४ आलोयणया ५ निंदणया ६ गरहणया ७ सामाइए ८ चउवीसत्थए ९ वंदणए १० पडिक्कमणे ११ काउसग्गे १२ पच्चक्खाणे १३ थय-थुइमंगले १४ कालपडिलेहणया १५ पायच्छित्तकरणे १६ खमावणया १७ सज्झाए १८ वायणया १९ पडिपुच्छणया २० परियट्टणया २१ अणुप्पेहा २२ धम्मकहा २३ सुयस्स आराहणया २४ एगग्गमणसंनिवेसणया २५ संजमे २६ तवे २७ वोदाणे २८ सुहसाए २९ अपडिबद्धया ३० विवित्तसयणासणसेवणया ३१ विणियट्टणया ३२ संभोगपच्चक्खाणे ३३ उवहिपच्चक्खाणे ३४ आहारपच्चक्खाणे ३५ कसायपच्चक्खाणे ३६ जोगपच्चक्खाणे ३७ सरीरपच्चक्खाणे ३८ सहायपच्चक्खाणे ३९ भत्तपच्चक्खाणे ४० सब्भावपच्चक्खाणे ४१ पडिरूवणया ४२ वेयावच्चे ४३ सव्वगुणसंपुन्नया ४४ वीयरागया ४५ खंती ४६ मुत्ती ४७ मद्दवे ४८ अज्जवे ४९ भावसच्चे ५० करणसच्चे ५१ जोगसच्चे ५२ मणगुत्तया ५३ वयगुत्तया ५४ कायगुत्तया ५५ मणसमाहारणया ५६ वयसमाहारणया ५७ कायसमाहारणया ५८ नाणसंपन्नया ५९ दंसणसंपन्नया ६० चरित्तसंपन्नया ६१ सोइंदियनिग्गहे ६२ चक्खिदियनिग्गहे ६३ घाणिदियनिग्गहे ६४ जिभिदियनिग्गहे ६५ फासिंदियनिग्गहे ६६ कोहविजए ६७ माणविजय ६८ मायाविजए ६९ लोहविजए ७० पेज्ज-दोस-मिच्छादसणविजए ७१ सेलेसी ७२ अकम्मया ७३॥
व्याख्या-तस्य सम्यक्त्वपराक्रमाध्ययनस्य ‘णमिति वाक्यालङ्कारे' अयमित्यनन्तरं वक्ष्यमाणोऽर्थोऽभिधेय एवममुना प्रकारेणाख्यायते कथ्यते 'महावीरेणेति गम्यम्' 'तद् यथेति वक्ष्यमाणतदर्थोपन्यासार्थः' ॥
___ अथ त्रिसप्ततिपदानि प्रतिपदमक्षरसंस्कारपुरस्सरं फलोपदर्शनद्वारेण व्याचिख्यासुराह
संवेगेणं भंते ! जीवे किं जणयइ ? । संवेगेणं अणुत्तरं धम्मसद्धं
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org