________________
६९४
तदुःखदुःखिता सापि व्रतं लात्वा दिवं ययौ । किन्त्वनालोच्य तत्पापं स्वकृतं पतिकष्टदम् ॥९॥ च्युत्वा भूदेवजीवोऽभूत् पुरे राजगृहे ततः । पुत्रश्चिलातिकाचेट्या धनसार्थेशवेश्मनि ॥१०॥ भद्राया धनभार्याया द्विजजाया दिवश्च्युता । सुंसुमाऽऽख्या सुता जाता रूपादिगुणधारिणी ॥११॥ चिलातीपुत्रकश्चेटः श्रेष्ठिना बालहारकः । स्वपुत्र्या विहितः सोऽथ सा च रोदिति नित्यशः ॥१२॥ तदवाच्यप्रदेशे तु करस्पर्शं चकार सः । यदा चेटस्तदा साऽपि न्यवर्तत सुरोदनात् ॥ १३॥ तच्चिह्ने विक्रियां कुर्वन् स दृष्टः श्रेष्ठिनाऽन्यदा । पापीयानेष इत्युच्चैर्निरवासि गृहात् स्वकात् ॥१४॥ ततोऽगात् सिंहपल्लीं स मल्लीमिव मधुव्रतः । ततोऽस्थापि स्वपट्टे स्नाक् पल्लीशेन मुमूर्षुणा ॥ १५ ॥ भिल्लानुवाच सोऽन्येद्युर्मुष्णीमो धनमन्दिरम् । द्रव्यं वः सुंसुमा कन्या मम राजगृहे पुरे ॥ १६॥ निश्योकस्तेषु मुष्णत्सु निलीयास्थात् धनो रहः । पञ्चभिः सूनुभिर्मुह्यन् देहे देहीन्द्रियैरिव ॥१७॥ पल्लीशः सुसुमां लात्वा चौराश्च द्रविणं गताः । पुरारक्षैः सुतां नेतुमन्वगात् ससुतो धनः ॥१८॥ चौरान् जित्वा न्यवर्तन्त तलारक्षा: पुरं प्रति । धनोऽन्वधावत् ससुतो नयन्तं सुंसुमां तु तम् ॥१९॥ यावन्मिलत्यसौ तावत् पल्लीशः सुंसुमाशिरः । पद्मनालमिव च्छित्त्वा काकनाशं ननाश सः ॥२०॥
आकृष्टासिररण्यं स प्राविशत् सुंसुमामुखम् । करस्थं रागतः पश्यन् सशम्बल इवाध्वगः ॥२१॥ धनः पुत्र्याः कबन्धं स दृष्ट्वा शोकार्दितोऽरुदत् । ससुतो ववले दैवं निन्दन् राजगृहं प्रति ॥२२॥
Jain Education International 2010_02
उत्तरज्झयणाणि - २
For Private & Personal Use Only
www.jainelibrary.org