________________
अष्टाविंशं मोक्षमार्गीयमध्ययनम्
६९१ ज्ञानरूपं यस्यापगतं नष्टं भवति 'सर्वथास्यैतदपगमासम्भवाद् देशत इति गम्यते' 'अपगतशब्दो रागादिभिः प्रत्येकं सम्बध्यते' । एतदपगमाच्च 'आणाए रोयंतो' त्ति आज्ञयाचार्यादिसम्बन्धिन्या रोचमानस्तथेति प्रतिपद्यमानो जीवादि माषतुषादिवत् स 'खलुर्निश्चये' आज्ञारुचिः 'नामेत्यभ्युपगमे ज्ञेयः' । अत्र दृष्टान्तः
भन्दकन्दवसन्ताभे श्रीवसन्तपुरेऽभवत् । धर्मघोषगुरोः शिष्यः शिक्षाद्वयसुशिक्षितः ॥१॥ तप्यमानस्तपस्तीवं व्रतकर्मसु कर्मठः । योगोद्वहनपूर्वं सोऽधीयानः श्रुतमादरात् ।।२।। अन्येधुरुदयात् ज्ञानावरणीयस्य कर्मणः । एकमप्यक्षरं नागात् प्राकृतस्याशुभायतेः ॥३॥ नित्यं पुनः पुनस्तस्य समुद्घोषयतः श्रुतम् । सुगुरूनाह किं कुर्वे सर्वेऽप्युपहसन्ति माम् ॥४॥ गुरुणोचे महाभाग ! मा रुषो मा तुषश्च भोः ! । एतदेव पदं शश्वत् त्वमुद्घोषय भावतः ॥५॥ प्रमाणं मेऽस्तु गुर्वाज्ञा गुरूक्तं तत्पदं पठन् । गुरूदितपदस्थाने मौग्ध्यान्मा तुषेत्यवक् ॥६॥ प्राख्यद् गुरुः पुनर्भद्र ! मा रुषेत्यादिकं पठ । तत्कर्मदोषतो माषेत्याद्येव स पठेन्मुहुः ॥७॥ आज्ञाश्रद्धः स सद्ध्यानो माषेत्यादि पठन् मुहुः ।
केवलं प्राप्य संक्षीणकृत्स्नकर्माऽऽप निर्वृतिम् ।।८।। इत्याज्ञारुचौ माषतुषमुनिकथा ॥२०॥ सूत्ररुचिमाह
जो सुत्तमहिज्जंतो सुएण उगाहई उ सम्मत्तं । __ अंगेण बाहिरेण व सो सुत्तरुइ त्ति नायव्वो ॥२१॥
व्याख्या-यः सूत्रमागममधीयानः पठन् श्रुतेनाऽधीयमानेनाऽवगाहते प्राप्नोति 'तुः पूरणे' सम्यक्त्वम् । अङ्गेनाचारादिना बाह्येन वाऽनङ्गप्रविष्टेनोत्तराध्ययनादिना वा स गोविन्दवाचकवत् सूत्ररुचिख़तव्यः ॥२१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org