________________
६८३
सप्तविंशं खलुङ्कीयमध्ययनम्
व्याख्या-सोऽपि दुःशिष्योऽन्तरभाषावान् गुरुवचनान्तराले एव स्वाभिमतभाषको दोषमेवापराधमेव प्रकरोति न त्वनुशिष्यमाणोऽपि दोषविच्छेदमिति भावः । आचार्याणाम् 'उपलक्षणादुपाध्यायादीनां' तदित्यनुशिष्ट्यभिधायकं वचनं प्रतिकूलयति विपरीतं करोति युक्तिभिरभीक्ष्णं पुनः पुनर्न त्वेकदेति भावः ।।११।। यथा प्रतिकूलयति तथाऽऽह
न सा ममं वियाणाइ न य सा मज्झ दाहिई ।
निग्गया होहिई मन्ने साहू अन्नोऽत्थ वच्चउ ॥१२॥ व्याख्या-न सा श्राविका मां विजानाति, कोऽभिप्रायः ? गुरुभिः कदाचिदुक्तो भो आयुष्मन् ! ग्लानाद्यर्थममुकस्याः सकाशादमुकमौषधाद्यानय ततः स प्रतिकूलतया प्राह-न सा मां प्रत्यभिजानाति, न च सा मह्यं दास्यति तदिति, यदि वा निर्गता सा भविष्यति गृहादिति मन्ये, अथवा साधुरन्योऽत्र विवक्षितकार्ये व्रजतु किम् ? अहमेवैकः साधुरस्मीत्याद्यभिधत्ते ॥१२॥ अन्यच्च
पेसिया पलिउंचिंति ते परियंति समंतओ ।
रायवेढेि व मन्नंता करिति भिउर्डि मुहे ॥१३॥ व्याख्या-प्रेषिताः क्वचित् प्रयोजने प्रस्थापितास्तत्कार्यनिष्पादने पृष्टाः सन्तो 'पलिउंचिंति' त्ति अपहृवते क्व वयमुक्ताः ? गता वा तत्र वयं न तु सा दृष्टेति । 'परियंति' त्ति पर्यटन्ति समन्ततः सर्वासु दिक्षु न गुरुपार्श्वे कदाचिदासते मा कदाचिदेते कृत्यमादिशन्तीति, कथञ्चित् कर्तुं प्रवृत्तौ च राजवेष्टिमिव मन्यमाना मनस्यवधारयन्तः कुर्वन्ति भृकुटी भ्रूक्षेपरूपां मुखे 'तदन्यवपुर्विकारोपलक्षणमिदम्' ॥१३॥ अपरं च
वाइया संगहिया चेव भत्त-पाणे य पोसिया ।
जायपक्खा जहा हंसा पक्कमंति दिसो दिसिं ॥१४॥ व्याख्या-वाचिताः शास्त्राणि पाठिता: 'उपलक्षणादर्थं च ग्राहिताः' । संग्रहीताः परिग्रहे कृताश्चशब्दाद् दीक्षिता उपस्थापिताश्च 'स्वयमिति गम्यम्' । भक्तपानेन च स्निग्धमधुरादिना 'तृतीयाऽर्थेऽत्र सप्तमी' पोषिता उपचयं नीताः । तथा जातपक्षा यथा हंसाः प्रकर्षण विप्रकृष्टदेशान्तरगमनलक्षणेन क्रामन्ति प्रक्रामन्ति प्रगच्छन्ति दिशि दिशि यदृच्छाविहारिणो भवन्तीत्यर्थः । प्रागेकप्रक्रमेऽपि यदिह वह्वभिधानं तदीदृशां भूयस्त्वख्यापनार्थम् ॥१४॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org