________________
६६८
उत्तरज्झयणाणि-२ ___व्याख्या-सुगमैव, नवरं बहुलपक्षे इति भाद्रपदादिष्वपि सम्बध्यते । 'ओम'त्ति अवमा न्यूना 'एकेन अहोरात्रेणेति शेषः' 'रत्त'त्ति पदैकदेशे पददर्शनादहोरात्रा एवं चैकैकदिनहान्या दिनचतुर्दशकेनैव कृष्णपक्ष एतेष्विति भावः ॥१५॥ पादोनपौरुष्याः प्रागुक्तायाः परिज्ञानोपायमाह
जिट्ठामूले आसाढ-सावणे छर्हि अंगुलेहिं पडिलेहा ।
अहिं बीयतइयंमि तइए दस अट्टहिं चउत्थे ॥१६॥ व्याख्या-ज्येष्ठमूले इति ज्येष्ठे आषाढे श्रावणे च षड्भिरङ्गलैः प्रत्यहं प्रागुक्तपौरुषीमाने 'प्रक्षिप्तैरिति चेहोत्तरत्र च गम्यते' 'पडिलेह' त्ति पादोनपौरुषी प्रतिलेखनाकाल एवमाद्यत्रिके । तथाऽष्टभिः 'अङ्गलैरिति सर्वत्रानुवर्तनीयम्' द्वितीयत्रिके भाद्रपदाश्वयुक्-कार्तिकलक्षणे । तृतीये त्रिके मार्गशीर्ष-पौष-माघात्मनि दशभिः । तथा अष्टभिश्चतुर्थे त्रिके फाल्गुन-चैत्र–वैशाखस्वरूपे 'प्रतिलेखनाकालः' इति सर्वत्र योज्यम् ॥१६॥ | पौरुष्याः स्थापना चेयम्-
पादोनपौरुष्याः स्थापना चेयम्ज्येष्ठे पद २ अं० ४ | मार्गशीर्षे पद ३ अं० ८ ज्येष्ठे पद २ अं० १०| मार्गशीर्षे पद ४ अं० ६ आषाढे पद २ | पौषे पद ४ आषाढे पद २ अं० ६ | पौषे पद ४ अं० १० श्रावणे पद २ अं० ४ | माघे पद ३ अं० ८ श्रावणे पद २ अं० १० माघे पद ४ अं०६ भाद्रपदे पद २ अं०८ फाल्गुने पद ३ अं० ४ भाद्रपदे पद ३ अं० ४ फाल्गुने पद ४ आश्विने पद ३ चैत्रे पद ३ आश्विने पद ३ अं० ८ चैत्रे पद ३ अं० ८ कार्तिके पद ३ अं० ४ | वैशाखे पद २ अं० ८ कार्तिके पद ४ वैशाखे पद ३ अं०४ दिनकृत्यमुक्त्वा रात्रिकृत्यमाह
रत्तिं पि चउरो भाए भिक्खू कुज्जा वियक्खणो । तओ उत्तरगुणे कुज्जा राइभागेसु चउसु वि ॥१७॥ पढमं पोरिसि सज्झायं बिइयं ज्झाणं झियायई ।
तइयाए निद्दमुक्खं तु चउत्थी भुज्जो वि सज्झायं ॥१८॥ व्याख्या-गाथाद्वयमपि स्पष्टम्, नवरं रात्रिमपि न केवलं दिनमित्यपेरर्थः ॥ द्वितीयां पौरुषीमाश्रित्येति प्राग्वत् । ध्यानं सूक्ष्मसूत्रार्थलक्षणं क्षितिवलयद्वीप-सागरादि वा। 'झियायइ'त्ति ध्यायेत् चिन्तयेत् । तृतीयायां प्राग्निरुद्धाया निद्राया मोक्षो मुत्कलता निद्रामोक्षः स्वाप इत्यर्थः तं 'कुर्यादिति सर्वत्र योज्यम्' । चतुर्थ्यां पुनः स्वाध्यायं ।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org