________________
६६६
उत्तरज्झयणाणि-२ पूजायाम्, सा च गौरवार्हाणामाचार्यादीनामुचिताहारभेषजादिसम्पादनम्, अत्र चाभ्युत्थानं निमन्त्रणारूपमेव गृह्यते, अभ्युत्थानस्थाने नियुक्तिकृता निमन्त्रणाया एवोक्तत्वात्, गृहीतेऽन्नादौ च्छन्दना, अगृहीते तु निमन्त्रणेत्यनयोर्भेदः । 'अच्छणे'त्ति आसने प्रक्रमादाचार्यान्तरादिपाश्र्वावस्थाने, उपसम्पत् इयन्तं कालं मया भवदन्तिके आसितव्यमित्येवंरूपा ज्ञानाद्यर्थं गच्छान्तरे उपसम्पद् ग्राह्येति । एवं 'दुपंचसंजुत्त'त्ति आर्षत्वाद् द्विपञ्चकसंयुक्ता दशसङ्ख्यासहिता सामाचारी प्रवेदितोपदिष्टा 'गुरुभिः शिष्यायेति शेषः' इति गाथात्रयार्थः ॥५-६-७॥
'इच्छा-मिच्छा-तहक्कारो' इत्यादि सामाचारीक्रमप्रसिद्धावपि सूत्रे क्रमोल्लङ्घनं सामाचार्या यथाविषयं सर्वदा सर्वेषां कृत्यत्वेन पूर्वापरभावस्याभाव इति प्रदर्शनार्थमिति दशविधसामाचारीमभिधायौघसामाचारी विवक्षुराह
पुव्विल्लंमि चउब्भागे आइच्चंमि समुट्ठिए । भंडयं पडिलेहित्ता वंदित्ता य तओ गुरुं ॥८॥ पुच्छिज्जा पंजलिउडो किं कायव्वं मए इह । इच्छं निओइउं भंते ! वेयावच्चे व सज्झाए ॥९॥ वेयावच्चे निउत्तेणं कायव्वमगिलायओ।
सज्झाए वा निउत्तेणं सव्वदुक्खविमोक्खणे ॥१०॥ आसां व्याख्या-'पुव्विल्लंमि'त्ति पूर्वस्मिन् प्रथमे बुद्ध्या विभक्तपूर्वदिक्सम्बद्धनभश्चतुर्थभागे सूर्ये समुद्गते । यथा किल दशाविरहितोऽपि पटः पट एवोच्यते न त्वन्यः। तथा किञ्चिदूनचतुर्भागे पादोनपौरुष्यामित्यर्थः । भाण्डकं पात्रकाद्युपकरणं प्रतिलिख्य चक्षुषा निरीक्ष्य 'उपलक्षणात् प्रमृज्य च' वन्दित्वा च ततो गुरुम् ॥ किम् ? इत्याह-पृच्छेत् पर्यनुयुञ्जीत गुरुं यमग्रयायिनं कृत्वा याति तमेव प्राञ्जलिपुटो योजितकरपुटो भोः ! गुरो ! किं कर्तव्यं मया इहास्मिन् समये ? इच्छामि वाञ्छामि 'निओइउं' त्ति 'अन्तर्भूतण्यर्थत्वात्' नियोजयितुं 'युष्माभिरात्मानमिति गम्यम्' भदन्त ! वैयावृत्त्ये ग्लानादीनां 'वाशब्दस्य भिन्नक्रमत्वात्' स्वाध्याये वा ॥ कृत्यमाह-वैयावृत्त्ये नियुक्तेन व्यापारितेन कर्तव्यं 'प्रक्रमाद् वैयावृत्यं' 'अगिलायओ'त्ति अग्लान्यैव शरीरश्रममविचिन्त्यैवेत्यर्थः । स्वाध्याये वा नियुक्तेन सर्वदुःखविमोक्षणे 'स्वाध्यायोऽग्लान्यैव कर्तव्य इति प्रक्रमः' इति गाथात्रयार्थः ॥८-९-१०॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org