________________
६५०
उत्तरज्झयणाणि-२ बह्वहविरहोत्तप्तं शश्वत् सिञ्चन् कुटम्बकम् । अकृत्रिमप्रेमरसैः स तस्थौ सुखमाश्रितः ।।७३।। अन्यदा तत्पुरोद्याने केवली मुनिपुङ्गवः । साधुभिः साधुभिर्युक्तो बहुभिः समवासरत् ॥७४॥ तदाऽगुर्धार्मिकाः पौरास्तं विवन्दिषवो भृशम् । धनसारः सपुत्रोऽपि तत्र तं नन्तुमागमत् ॥७५।। ततः सुधामुचा वाचा श्रीगुरुर्धर्मदेशनाम् । प्रारब्धवान् भवाम्भोधेस्तारिणी सुखकारिणीम् ॥७६॥ व्याख्यान्ते श्रीगुरुं नत्वा पुण्यसारो व्यजिज्ञपत् । संयोजितकराम्भोजो भक्त्याऽवनतमस्तकः ॥७७॥ भदन्त ! केन पुण्येन दिव्यसाहाय्यतो ह्यहम् । समं प्रभूतया लक्ष्म्या पर्यणैषं प्रियाष्टकम् ॥७८॥ भगवानाह भो भद्र ! भद्रकापुरि भद्रकः । भानुभूपोद्भवो भीमाभिधोऽभूत् प्राग्भवे भवान् ॥७९॥ सकर्णो धर्ममाकर्ण्य जीर्णतार्णकुटीमिव । जहौ गेहं स निर्वेदात् करिकर्णचलां श्रियम् ॥८०॥ प्रव्रज्य तद्गुरोः पार्वे द्विधा शिक्षासु शिक्षितः । चारित्रमाचचारोच्चैः स वैराग्यतरङ्गितः ॥८१।। अष्टप्रवचनमातृषु यतमानो निर्जितेन्द्रियग्रामः । दुर्जयभावारिजयी जातः स जगत्त्रये ख्यातः ॥८२॥ प्रवचनमातृभिरष्टनिशं शुशुभेतरां स माहात्म्यात् । परमेष्ठिनमस्कारसम्पद्भिरिवाष्टभिः शुद्धः ॥८३॥ एवं स भीमसाधुर्विधिनाऽऽराध्य त्रिधा विशुद्ध्या ताः । प्रान्ते चाराधनया समाधिनाऽध्यास्त सौधर्मम् ॥८४॥ तत्र दिव्यसुखं भुक्त्वा च्युत्वा श्रेष्ठिकुलेऽमले । पुण्यानुभावतः पुण्यसारोऽत्र त्वमऽवातरः ॥८५॥ अष्टप्रवचनमात्राराधनसंशुद्धधर्मसाधनतः । युगपत् त्वमष्ट कन्याः सम्पदुपेताः परिणिनीषे ॥८६॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org