________________
चतुर्विंशं प्रवचनमात्रीयमध्ययनम्
सद्यस्तत्र त्वमागत्य कारुण्यैकनिधे ! ततः । उपशामय तत्तापं पुष्करावर्तमेघवत् ॥५९॥ ततः स पुण्यसारोऽथ पितुरामन्त्रणं निजम् । श्रेष्ठिनः कामदेवस्य दूतेनाचीकथल्लघु ॥६०॥ तच्च श्रुतिकटु श्रुत्वा श्रेष्ठ्यसौ विव्यथेतराम् । इष्टप्रस्थानकालोक्तेः कस्याधिन भवेन्ननु ? ॥६१॥ रत्नखचितानि हैमाभरणानि सुनिर्मितानि विविधानि । वासांसि दुकूलानि च तेभ्यः स तु यौतकानि ददौ ॥६२॥ ततः प्रातिष्ठपच्छ्रेष्ठी स सत्कृत्य सुतापतिम् ।
अशिक्षयदिदं सम्यगऽभिष्टास्ताश्च नन्दिनीः ॥६३।। "स्वप्रिये तात्त्विकी प्रीतिभक्तिः श्वशुरयोस्तथा । ननान्दरि विनीतत्वं स्नेहवृद्धिं कुटुम्बके ॥१४॥ देव-गुर्वादिषूपास्तिः कुकर्मविरतिः सदा । दानादिषु रतिः क्षान्तिर्दिवं चार्जवं पुनः ॥६५॥ त्रपा प्रियोक्तिः सर्वेषु सपत्नीष्वऽप्यदुष्टता । प्रवर्तितव्यमेतासु शिक्षास्वेव सुपुत्रिकाः ! ॥६६॥ एवं कुलवधूधर्मं विदधाना यथाविधि । पुत्र्यो भवित्र्यः शर्मिण्य: कीर्ति चाऽप्स्यथनिर्मलाम्"॥६७॥ चतुर्भिः कुलकम् जामातरं मुत्कलाप्य कियद् दूरं तु सप्रियम् । प्रियंवदं ततः श्रेष्ठी न्यवर्तिष्ट कथञ्चन ॥६८।। पुण्यसारः स्वकान्तास्ताः स्वपित्रादिवियोगिनीः । तत्तत्कथाविनोदेन प्रतस्थे प्रीणयन् पथि ॥६९॥ क्रमशः स पुण्यसारः सपरिकरः परिसरं पुरः । प्राप गोपाचलस्य मातापित्रोर्मुखदर्शनोत्कण्ठः ॥७०॥ श्रेष्ठिना धनसारेण महोत्सवपुरःसरम् । सुतः स्वसद्मन्यानिन्येऽगण्यनैपुण्यबन्धुरः ॥७१॥ मातुः क्रमं ववन्दे स तं साऽप्यालिङ्ग्य निर्भरम् । अभ्यनन्ददमन्दोद्यदानन्दस्रवदश्रुकाः ॥७२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org