________________
६४८
उत्तरज्झयणाणि-२ क्व स गोपगिरिः क्वाहं वटयोगः क्व दिव्यकः? । क्वैषा च वलभी श्रेष्ठिकन्यका यद् व्यवाहयम् ॥४५॥ एताभिः सह यद् भुञ्जे स्वर्ण-रत्नादिसम्पदः । तत् सर्वं कटरे ! पुण्यमाहात्म्यं बलवद्धि तत् ॥४६॥ इतोऽम्बा पुण्यसारस्य पित्रा निर्भत्सितं सुतम् ।। मत्वा चक्रन्द सा मन्दं पतिं चाह सगद्गदा ॥४७॥ स्वामिस्तवेयं का बुद्धिर्यत् पुत्रः प्राणवल्लभः । गृहान्निास्यते किं तत् सन्ततिः किल दुर्लभा ॥४८॥ किं च नश्वरवित्तार्थे पुत्ररत्नं हि कस्त्यजेत् ? । न मन्दोऽप्यारकूटार्थे काञ्चनं त्यजति क्वचित् ॥४९॥ हारापहारकृद् बालः शिक्ष्य: स्यात् त्याज्य एव न । तद् याह्यानय तं सद्यो भोक्ष्ये तन्मुखदर्शनात् ॥५०॥ धनसारः प्रगे श्रेष्ठी प्रेष्यान् प्रेष्य दिशो दिशम् । पुत्रं विलोकितुं स्वीयं बम्भ्रमीति पुरे स्वयम् ॥५१॥ ततस्तद्वान्धवाः सर्वे तभृत्याश्चापि सर्वतः । नष्टवस्विव निष्पुण्यास्तद्वार्तामपि नाप्नुवन् ॥५२॥ कियत्यपि गते काले तत्कुटुम्बे तु शोचति । वलभीतः पुमानेको दक्षस्तत्र समागमत् ॥५३॥ तेनोचे तत्र वैदेशी कश्चिदेकः पुमानगात् । श्रेष्ठिना कामदेवेन सोऽष्टपुत्रीविवाहितः ॥५४॥ धनसारस्तमप्राक्षीत् किमभिज्ञानवान् स तु । ततस्तदुक्तचिह्नेन निश्चिकाय तमात्मजम् ॥५५॥ श्रेष्ठी प्रेषीत् ततो वेगाद् दूतमाप्तं हितैषिणम् । पुत्रपार्वे वलभ्यां च तल्लेखेऽलिखदित्यसौ ॥५६।। अतुच्छागच्छ वत्स ! त्वं स्वच्छधीः पितृवत्सल ! । नाश्नाति त्वत्प्रसूः शून्यमिवास्ते त्वां विना गृहम् ॥५७।। दूतः प्राह पुनर्धीमन् ! स्वजनान् विरहस्तव । शरदादित्यवद् बाढं तापयत्युष्णतापतः ॥५८।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org