________________
६४६
उत्तरज्झयणाणि-२ ततोऽकथितहृद्भावोऽभिमानी गुरुसाहसी । प्रतीचीमपराह्ने स प्रतस्थे पुण्यसारकः ॥१७॥ द्विगव्यूती गते तस्मिन् रविरस्तं गतः क्षणात् । ध्वान्ते प्रसृमरे विष्वक् स तस्थौ वटकोटरे ॥१८॥ इतस्तत्र वटे काऽपि कामाक्षाऽऽख्याऽस्ति यक्षिणी । सङ्गन्तुमेतया देवी कमलाक्षाऽऽगताऽन्यतः ॥१९॥ अप्राक्षीत् तां च कामाक्षा त्वं कुतः कथमागमः ? । सख्याख्याहि यदद्राक्षी: कुतुकं तन्मदग्रतः ॥२०॥ स्वर्णद्वीपादहं व्योम्नाऽत्रागमं त्वद्दिदृक्षया । सुराष्ट्रायां यदद्राक्षं वलभीपुरि तच्छृणु ।२१।। तत्रास्ते कामदेवाभः कामदेवाभिधो धनी । श्रेष्ठी तस्य प्रिया लक्ष्मीर्लक्ष्मीरिव हरेः प्रिया ॥२२॥ सदा वैषयिकं सौख्यं तयोरासेवमानयोः । अष्टाभीष्टाः सुता जाता नामतस्तु क्रमादिमाः ॥२३।। धनश्रीश्च स्मरश्रीश्च नागश्री-विमलश्रियौ । सोमश्रीः कमलश्रीश्च सुन्दरश्री-गुणश्रियौ ॥२४॥ कलाकमलिनीहंस्यो रूपेणास्तामराङ्गनाः । लसल्लावण्यतारुण्यास्ता अवर्धन्त सुभ्रवः ॥२५॥ कामदेवोऽथ कन्याऽनुरूपोत्तमवरार्थिकः । सम्यगाराधयामास गणेशं गुरुगौरवात् ॥२६॥ प्रत्यक्षीभूय सोऽभाणीत् तुष्टोऽस्मीष्टं हि मार्गय । श्रेष्ठ्यूचे मेऽष्टपुत्रीणां समादिश वरान् वरान् ॥२७॥ यक्षः स ऊचिवान् भद्र ! श्रेष्ठिसूनुर्वरोत्तमः । अष्टानां पुत्रिकाणां ते एक एव भविष्यति ॥२८।। पूर्वं विवाहसामग्रीं त्वं विदेहि यथाविधि । स्मररूपं वरं लग्ने आनयिष्येऽहमागते ॥२९॥ कामदेवस्तत: प्रेष्यैर्नव्यं वैवाहमण्डपम् । खाद्याद्यष्टादशप्रष्ठभेदभक्ष्याण्यचीकरत् ॥३०॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International 2010_02