________________
त्रयोविंशं केशि-गौतमीयमध्ययनम्
६३७ व्याख्या-तोषिता परितोषं नीता, परिषत् सदेव-मनुजासुरा सभा, सर्वा, सन्मार्ग मुक्तिपथं 'अनुष्ठातुमिति गम्यते' समुपस्थिता-उद्यता । प्रणिधानमाह-'संथुय' त्ति संस्तुतौ . सम्यगभिवन्दितौ तावुक्तरूपौ प्रसीदतां प्रसादपरौ भवतां भगवत्केशि-गौतमाविति । इति ब्रवीमीति पूर्ववत् ॥८९॥ ग्रं० ३०६ अ० २८॥ इति श्रीकमलसंयमोपाध्यायविरचितायां सर्वार्थसिद्धौ श्रीउत्तराध्ययनटीकायां
त्रयोविंशं केशि-गौतमीयमध्ययनं समाप्तम् ॥२३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org