________________
६३३
त्रयोविंशं केशि-गौतमीयमध्ययनम् गौतम आह
जा उ अस्साविणी नावा न सा पारस्स गामिणी ।
जा निरस्साविणी नावा सा उ पारस्स गामिणी ॥७१॥ व्याख्या-या 'तुः पूरणे' आस्रवते सन्धिभ्यो जलमित्यास्त्राविणी जलसङ्ग्राहिणी नौन सा पारस्य प्रस्तावात् समुद्रपर्यन्तस्य गामिन्यवश्यंयायिनी । या पुनर्निष्क्रान्तः सन्धिभ्य आस्रावो जलसङ्ग्रहो यस्याः सा निरास्त्राविणी जलासङ्ग्राहिणीत्यर्थो नौोणी सा पारस्य गामिनी पारप्रापिका । ततोऽहं निरास्राविणीं नावमारूढ उपायतः पारगाम्येव भविष्यामीति भावः ॥७१॥
नावा य इइ का वुत्ते केसी गोयममब्बवी ।
केसिमेवं बुवंतं तु गोयमो इणमब्बवी ॥७२॥ व्याख्या-नौः केत्यादि स्पष्टा, नवरं नावस्तारणत्वात् तत्प्रश्ने तरिता तार्य च पृष्टमेवातस्तदुत्तरमाह गौतमः ॥७२॥
सरीरमाहु नाव त्ति जीवो वुच्चइ नाविओ ।
संसारो अण्णवो वुत्तो जं तरंति महेसिणो ॥७३॥ व्याख्या-शरीरमाहुर्बुवते नौरिति तस्यैव सदनुष्ठानहेतुतया भवाब्धितारकत्वात्, जीव उच्यतेऽर्हद्भिर्नाविकः सद्युक्तरूपया नावा भवोदधि तरतीति, संसारोऽर्णवः समुद्र उक्तस्तस्यैव तत्त्वतस्तार्यत्वात्, यं संसारं महार्णवप्रायं तरन्ति महर्षय इति ॥७३।। केशिराह
साहु गोयम ! पन्ना ते छिन्नो मे संसओ इमो ।
अन्नो वि संसओ मज्झं तंमे कहसु गोयमा ! ॥७४॥ गतार्था ॥७४॥
अंधयारे तमे घोरे चिटुंति पाणिणो बहू ।
को करिस्सइ उज्जोयं सव्वलोगंमि पाणिणं ? ॥७५॥ व्याख्या-अन्धमिवान्धं चक्षुःप्रवृत्तिनिवर्तकत्वेनार्थाज्जनं करोतीत्यन्धकारस्तस्मिन् तमसि प्रतीते घोरे भयानके तिष्ठन्ति प्राणिनो जीवा बहवः कः करिष्यत्युद्योतं सर्वलोके प्राणिनां ? न किञ्चित् तादृशं पश्याम इति भावः ।।७५।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org