________________
त्रयोविंशं केशि-गौतमीयमध्ययनम्
६३१ व्याख्या-ये केचन्मार्गेण प्रस्तावात् सन्मार्गेण गच्छन्ति, ये चोन्मार्गप्रस्थिता उत्पथप्रवृत्तास्ते सर्वे विदिताः प्रतीता मम ततः पथाऽपथपरिज्ञानान्न नश्याम्यहं मुने ! । ये हि पथापथस्वरूपानभिज्ञास्ते हि कुपथभ्रान्ता नश्येयुरहं न तथेति भावः ॥६॥ केशिराह
मग्गे य इइ के वुत्ते केसी गोयममब्बवी ।
केसिमेवं बुवंतं तु गोयमो इणमब्बवी ॥६२॥ व्याख्या-मार्गः सन्मार्गः 'उपलक्षणात् कुमार्गश्च' क उक्तः ? । शेषं स्पष्टम् ॥६२।। गौतम आह
कप्पवयणपासंडी सव्वे उम्मग्गपट्रिया ।
सम्मग्गं तु जिणक्खायं एस मग्गो हि उत्तमो ॥६३॥ व्याख्या-कुप्रवचनेषु कपिलाद्युपदिष्टकुमतेषु पाखण्डिनो व्रतिनः कुप्रवचनपाखण्डिनः सर्वे उन्मार्ग प्रस्थिताः । 'अनेन कुप्रवचनानि कुपथा इत्युक्तं स्यात्' सन्मार्ग तु पुनः 'जानीयादिति शेषः' जिनाख्यातम् । एष मार्गो हिर्यस्मादुत्तमोऽन्यमार्गेभ्यः प्रधानस्तस्मादयमेव सन्मार्ग इति भावः । उत्तमत्वं चास्य प्रणेतृणां रागादिविकलत्वेनेति भावनीयम् ॥६३।। केशिराह
साहु गोयम ! पन्ना ते छिन्नो मे संसओ इमो ।
अन्नो वि संसओ मज्झं तं मे कहसु गोयमा ! ॥६४॥ पूर्ववत् ॥६४॥
महाउदगवेगेणं वुज्झमाणाण पाणिणं ।।
सरणं गई पइट्ठा य दीवं कं मन्नसी मुणी ? ॥६५॥ व्याख्या-महदुदकं पानीयं यत्र तन्महोदकं प्रक्रमान्महास्रोतस्तस्य वेगो रयो महोदकवेगस्तेनोह्यमानानां नीयमानानां प्राणिनां शरणं तन्निवारणक्षममत एव गम्यमानत्वाद् गतिः स्थिरावस्थानहेतुं च प्रतिष्ठा द्वीपं च कं मन्यसे मुने ! नास्त्येव कश्चन तादृशो द्वीप इति प्रश्नयितुराशयः ॥६५।।
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org