________________
६२६
उत्तरज्झयणाणि-२ गौतम आह
एगे जिए जिया पंच पंच जिए जिया दस ।
दसहा उ जिणित्ता णं सव्वसत्तू जिणाम हं ॥३६॥ व्याख्या-एकस्मिन् सर्वभावशत्रुप्रधाने आत्मनि जिते जिताः पञ्च, कथम् ? एक: स एवान्ये चत्वारः कषायाः । 'पंच जिए'त्ति सूत्रत्वात् पञ्चसु जितेषु जिता दश, अत्रापि पञ्चोक्ता एवापराणि च पञ्चेन्द्रियाणि ततो दशधा दश प्रकारानुक्तरूपांस्तु पुनः शत्रून् जित्वा 'णमित्यलङ्कारे' सर्वशत्रून् नोकषायादींस्तदुत्तरोत्तरभेदांश्चानेकसहस्रसङ्ख्यान् जयाम्यहम् ॥३६॥ ततश्च
सत्तू य इइ के वुत्ते केसी गोयममब्बवी ।
तओ केसि बुवंतं तु गोयमो इणमब्बवी ॥३७॥ व्याख्या-शत्रुश्च क उक्तः ? इति केशिौतममब्रवीत् । शेषं स्पष्टम् ॥३७॥
एगप्पा अजिए सत्तू कसाया इंदियाणि य ।
ते जिणित्तू जहानायं विहरामि अहं मुणी ॥३८॥ व्याख्या-एक आत्मेति जीवश्चित्तं वा, अतति गच्छति तांस्तान् भावानांश्चेति व्युत्पत्तेः । अथवा आत्मैव चित्तं तदभेदोपचारात् । अजितोऽवशीकृतोऽनेकानर्थहेतुत्वाच्छत्रुरिव शत्रुस्तत एव हेतोः कषाया इन्द्रियाणि 'चशब्दान्नोकषायादयः कषायाद्युत्तरभेदाश्च' 'अजिताः शत्रव इति योज्यम्' । तान् शत्रून् जित्वा यथान्यायं यथोक्तनीत्या विहरामि 'तन्मध्येऽपि तिष्ठन्, अप्रतिबद्धविहारितयेति गम्यम्' अहं हे मुने ! ॥३८॥ पुनः केशिराह
साहु गोयम ! पन्ना ते छिन्नो मे संसओ इमो ।
अन्नो वि संसओ मज्झं तं मे कहसु गोयमा ! ॥३९॥ प्राग्वत् ॥३९॥
तथा
दीसंति बहवे लोए पासबद्धा सरीरिणो ।
मुक्कपासो लहुब्भूओ कहं तं विहरसि मुणी ? ॥४०॥ व्याख्या-दृश्यन्ते बहवोऽनेके लोके जगति पाशैर्बद्धा नियन्त्रिताः पाशबद्धाः
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org