________________
६१८
उत्तरज्झयणाणि - २
समाकुल आकीर्णः परिवृत इत्यर्थः । ग्रामानुग्रामं 'रीयंते' त्ति रीयमाणो विहरन् श्रावस्ती नगरीमागतः 'स इति शेषः ' ॥३॥
तिंदुयं नाम उज्जाणं तम्मि नगरमंडले । फासुए सिज्जसंथारे तत्थ वासमुवागए ॥४॥
व्याख्या - तिन्दुकं नामोद्यानं 'तम्मि' त्ति तस्याः श्रावस्त्या नगरमण्डले पुरपरिसरे । प्रासुके स्वाभाविकागन्तुकसत्त्वरहिते क्व ? इत्याह- शय्या वसतिस्तस्यां संस्तारकः शिला–फलकादिः शय्यासंस्तारकस्तस्मिन् तत्रेत्युद्याने वासमवस्थानमुपागतः प्राप्तः स इति गम्यम्' ||४||
अत्रान्तरे यदभूत् तदाह
अह तेणेव कालेणं धम्मतित्थयरे जिणे ।
भयवं वद्धमाणु त्ति सव्वलोगंमि विस्सुए ॥५॥
व्याख्या- ' अथेति वक्तव्यान्तरोपन्यासे' 'तेणेव कालेणं' ति तस्मिन्नेव काले 'सूत्रत्वात् सप्तम्यर्थे तृतीया' वर्धमान इति भगवांस्तीर्थकरो धर्मतीर्थकरत्वादिविशेषणवान् 'अभूदिति शेष:' । सर्वलोके विश्रुतो विख्यातः ॥५॥
तस्स लोगप्पईवस्स आसि सीसे महायसे ।
भयवं गोयमे नामं विज्जा - चरणपारगे ॥६॥
व्याख्या- तस्य भगवतो महावीरस्य लोकप्रदीपस्यासीत् शिष्यो महायशा भगवान् चतुर्ज्ञानयुक्तो गौतमो नामेति गोत्रनामतोऽन्यथा हीन्द्रभूत्यभिधानोऽसौ । शेषं व्याख्यातमेव ||६||
बारसंगवि बुद्धे सीससंघसमाउले ।
गामाणुगामं रीयंते से वि सावत्थिमागए ॥७॥
व्याख्या-किं विशिष्टः ? आचाराङ्गादिद्वादशाङ्गवित्, बुद्धो ज्ञाततत्त्वः, शिष्याणां सङ्घः शिष्यसङ्घः तेन समाकुलः संयुक्तः, पुनः एकस्माद् ग्रामादन्यो ग्रामो ग्रामान्तरं 'रीयंते' त्ति विचरन् 'से वि' त्ति सोऽपि गौतमोऽपि 'सावत्थि 'त्ति श्रावस्ति नगरीमागतः ||७|
कोट्ठगं नाम उज्जाणं तम्मि नगरमंडले । फासुए सिज्जसंथारे तत्थ वासमुवागए ॥८॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org