________________
तदेवाह"सुयाणि मे पंच महव्वयाणि नरएसु दुक्खं च तिरिक्खजोणिसु । निम्विन्नकामो मि महन्नवाओ अणुजाणह पव्वइस्सामि अम्मो!" ॥- अ० १९ गा० १०
व्याख्या-श्रुतान्याकर्णितानि 'अन्यजन्मनीत्याशयः' । 'मे' मया पञ्च महाव्रतानि हिंसाविरत्यादीनि । तथा नरकेषु दुःखं च तिर्यग्योनिषु च दुःखं 'उपलक्षणत्वाद् देवमनुष्यभवयोर्दुःखं' 'श्रुतमिति योज्यम्' । ततश्च निविण्णकामो निवृत्ताभिलाषोऽस्मि अहं कुतः? महार्णव इव महार्णवः संसारस्तस्मादतोऽनुजानीतानुमन्यध्वं 'मामिति शेषः' प्रव्रजिष्यामि 'अम्मो' त्ति हे अम्ब ! 'पूज्यतरत्वान्मातुरामन्त्रणम् ॥ - अ० १९ गा० १० वृत्तिः
આ મૃગાપુત્રીય અધ્યયનમાં ચારે ગતિના દુઃખોનું વર્ણન એ રીતે મૃગાપુત્ર કરે છે કે વાંચતા ભવનિર્વેદ ઉત્પન્ન થાય તેવું છે.
નિષ્ક્રાંત થયા પછી મૃગાપુત્રસાધુ કેવા છે તે બતાવતાં સૂત્રકાર ગાથા ૮૮થી ૯૬માં જે વર્ણન કરે છે તે વર્ણન વાંચતા સાધુભગવંતો કેવા હોય છે તે આદર્શ આંખ સામે રાખવાથી આવું જીવન જીવવાનું સામર્થ્ય પ્રાપ્ત થાય એવી અભિલાષા પ્રગટે છે."
"पंचमहव्वयजुत्तो पंचसमिओ तिगुत्तिगुत्तो य । सभितर-बाहिरए तवोकम्ममि उज्जुओ ।।८८॥ निम्ममो निरहंकारो निस्संगो चत्तगारवो । समो य सव्वभूएसु तसेसु थावरेसु य ॥८९॥ लाभालाभे सुहे दुक्खे जीविए मरणे तहा । समो निंदा-पसंसासु तहा माणावमाणओ ॥९०॥ गारवेसु कसाएसुं दंड-सल्ल-भएसु य । नियत्तो हास-सोगाओ अनियाणो अबंधणो ॥९१।। अणिस्सिओ इहं लोए परलोए अणिस्सिओ। वासी-चंदणकप्पो य असणे अणसणे तहा ॥९२॥ अपसत्थेहिं दारेहिं सव्वओ पिहियासवे । अज्झप्पज्झाणजोगेहि पसत्थदमसासणो ॥९३।। एवं नाणेण चरणेण दंसणेण तवेण य । भावणाहिं विसुद्धाहिं सम्मं भावित्तु अप्पयं ॥९४॥ बहुयाणि उ वासाणि सामन्नमणुपालिया। मासिएण उ भत्तेणं सिद्धि पत्तो अणुत्तरं ॥९५॥ एवं करंति संपन्ना पंडिआ पवियक्खणा । विणियटुंति भोगेसु मियापुत्ते जहामिसी" ॥९६|| - अध्य० १९ गा० ८८-९६
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org