________________
द्वाविंशं रथनेमीयमध्ययनम्
६०७ व्याख्या-अथोच्छ्रितेनोपरि धृतेन च्छत्रेण चामराभ्यां चाधिकशोभितः । दशार्हचक्रेण यदुसमूहेन सर्वतः परिवारितः ॥११॥
चउरंगिणीए सेणाए रइयाए जहक्कम ।
तुरियाण सन्निनाएण दिव्वेण गयणं फुसे ॥१२॥ व्याख्या-चतुरङ्गिण्या गजाश्व-रथ-पदातिरूपाङ्गचतुष्टयया सेनया रचितया न्यस्तया यथाक्रमं यथापरिपाटि । तूर्याणां मृदङ्ग-पटहादीनां संनिनादेनातिगाढध्वनिना दिव्येन प्रधानेन देवकृतेन वा 'गयणं फुसे' त्ति आर्षत्वाद् गगनस्पृशा अतिप्रबलतया नभोव्यापिना उपलक्षितः ॥१२॥
एयारिसीए इड्डीए जुईए उत्तिमाई य।
नियगाओ भवणाओ निज्जाओ वण्हिपुंगवो ॥१३॥ व्याख्या-एतादृश्यानन्तराभिहितया ऋद्धया विभूत्या द्युत्या दीप्त्या चोत्तमयोपलक्षितः सन् । निजकाद् भवनाद् निर्यातो निर्गतो वृष्णिपुङ्गवो यादवप्रदानो भगवानऽरिष्टनेमिरिति ॥१३।।
अह सो तत्थ निज्जंतो दिस्स पाणे भयहुए ।
वाडेहिं पंजरेहिं च संनिरुद्धे सुदुक्खिए ॥१४॥ व्याख्या-अथ गृहान्निर्गमनानन्तरं स भगवांस्तत्र मण्डपासन्ने निर्यन्नधिकं गच्छन् 'दिस्स' त्ति दृष्ट्वा प्राणान् प्राणिनो मृग-लावकादीन् भयद्रुतान् भयत्रस्तान् वाटैरिति वाटकैर्वृति-भित्त्यादिरूपैः, पञ्जरैश्च बन्धनविशेषैः संनिरुद्धान् बाढं नियन्त्रितान् अत एव सुदुःखितान् ॥१४॥ तथा
जीवितंतं तु संपत्ते मंसट्ठा भक्खियव्वए ।
पासित्ता से महापन्ने सारहिं इणमब्बवी ॥१५॥ व्याख्या-जीवितान्तं मरणं सम्प्राप्तानिव सम्प्राप्तान् सम्भावितासन्नमरणत्वात् तेषां, मांसार्थं भक्षयितव्यान् 'अविवेकिभिरिति शेषः' । दृष्ट्वा तादृशान् हृदि निधाय सोऽरिष्टनेमिर्महाप्रज्ञो मत्यादिज्ञानत्रयात्मकः सारथिं गन्धहस्तिनो हस्तिपकमिदं वचोऽब्रवीदिति ॥१५॥
कस्स अट्ठा इमे पाणा एए सव्वे सुहेसिणो । वाडेहिं पंजरेहिं च संनिरुद्धा य अच्छहिं ? ॥१६॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org