________________
६०६
सा च कीदृशी ? इत्याह
अह सा रायवरकन्ना सुसीला चारुपेहिणी । सव्वलक्खणसं पुन्ना विज्जुसोयामणिप्पहा ॥७॥
व्याख्या - अथ सा राजवरस्योग्रसेनस्य कन्या राजवरकन्या राजीमतीत्यर्थः । सुशीला चारु मनोहरं प्रेक्षितुमवलोकितुं शीलमस्याः सा चारुप्रेक्षी नाधोदृष्टितादिदोषदुष्टा । सर्वलक्षणसम्पूर्णा लक्षणानि मषीतिलकादीनि ताभिः सम्पूर्णा । पुनः किम्भूता ? ' विज्जुसोयामणिप्पह'त्ति विशेषेण द्योत्यते दीप्यते इति विद्युद् दीप्ता सा चासौ सौदामिनी च विद्युत्सौदामिनी तद्वत् प्रभा यस्याः सा तथा ||७||
तदाह
उत्तरज्झयणाणि - २
अहाह जणओ तीसे वासुदेवं महिड्डियं ।
इहागच्छउ कुमारो जा से कन्नं दलामहं ॥८॥
व्याख्या–अथ याञ्चानन्तरमाहोक्तवान् जनक उग्रसेनस्तस्या राजीमत्या वासुदेवं महर्धिकं सप्ताङ्गराज्यादिऋद्धियुक्तम् । इहागच्छतु कुमारः 'जा से' त्ति 'सुब्व्यत्ययाद्' येन तस्मै कुमाराय कन्यां ददामि विवाहविधिनोपढौकयाम्यहम् ॥८॥
एवं च प्रतिपन्नायामुग्रसेनेन राजीमत्यामासन्ने क्रोष्टुक्यादिष्टे विवाहलग्ने यदभूत्
सव्वोसहीहिं न्हविओ कयकोउयमंगलो । दिव्वजुयलपरिहिओ आहरणेहिं विभूसिओ ॥९॥
व्याख्या–सर्वाश्च ता जया - विजयर्द्धि-वृद्ध्यादय: सर्वौषधयस्ताभिः स्नपितोऽभिषिक्तः, कृतानि कौतुकानि ललाटमुशलस्पर्शनादीनि मङ्गलानि दध्यक्षत- दूर्वा-चन्दनवन्दनादीनि यस्य स कृतकौतुकमङ्गलः । 'दिव्वजुयलपरिहिओ'त्ति प्राकृत्वात् परिहितं दिव्ययुगलं प्रस्तावाद् दूष्ययुगलं येन स तथा । आभरणैर्विभूषितः ||९| मत्तं च गंधहथि वासुदेवस्स जिगं ।
आरूढो सोहए अहियं सिरे चूडामणी जहा ॥ १० ॥
व्याख्या-मत्तं च गन्धहस्तिनं वासुदेवस्य ज्येष्ठकं पट्टहस्तिनमारूढः शोभतेऽधिकं शिरसि चूडामणिः शिरोऽलङ्काररत्नं यथा ॥१०॥
अह ऊसिएण छत्तेण चामराहि य सोहिओ । दसारचक्केण य सो सव्वओ परिवारिओ ॥११॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org