________________
६०४
उत्तरज्झयणाणि-२
अर्हज्जन्मावधेर्मत्वा चतुःषष्टिः सुरेश्वराः । सुमेरुशिखरे स्नानं चक्रिरे सपरिच्छदाः ॥२६॥ समुद्रविजयो राजा पुरालङ्करणादिभिः । पारितोषिकदानाद्यैर्वर्धापनमहो व्यधात् ॥२७॥ देवीदृष्टारिष्टरत्नचत्नचक्रस्वप्नानुसारतः । अरिष्टनेमिरित्याख्यां स चकार महोत्सवैः ।।२८।। लाल्यमानः पाल्यमानो धात्रीभिः प्रेमपूर्वकम् । प्रभुर्जातोऽष्टवर्षीयान् वर्धमानः कलादिभिः ॥२९।। तथाऽपराजिताच्च्युत्वोग्रसेननृपतेस्तदा । देवो यशोमतीजीवो राजीमत्यभवत् सुता ॥३०॥
इतश्च
हरिहतकंसव्यतिकरजीवयशावचनतो जरासन्धे । भूपे कुपितेऽपाची भीतास्ते यादवा भेजुः ॥३१॥ केशवभक्त्याऽऽराधितधनदकृतायां महाम्बुदेस्तीरे । जात्याष्टापदमय्यां ते तस्थुर्द्वारिकापुर्याम् ॥३२॥ कालेन निहत्य हरी रामोपेतो नृपं जरासन्यम् । समरे हेलासाधितभरतार्धाधीश्वरो जातः ॥३३॥ तत्रेच्छया नेमिकमारधीरस्तारुण्यमाप्तो विषयेष्वरक्तः ।
दीव्यन्ननेकैः सवयःकुमारैः स यादवेष्टो विचरत्यधृष्यः ॥३४॥ शेषं चरित्रं सूत्रकृदेवाह
सोरियपुरंमि नयरे आसि राया महिड्डिओ । वसुदेवि त्ति नामेणं रायलक्खणसंजुए ॥१॥ तस्स भज्जा दुवे आसि रोहिणी देवई तहा ।
तासिं दोण्हं पि दो पुत्ता इट्ठा राम-केसवा ॥२॥ अनयोर्व्याख्या-शौर्यपुरे नाम्नि पूर्वोक्ते नगरे आसीद् राजा महद्धिको वसुदेव इति नाम्ना राज्ञो लक्षणानि चक्र-स्वस्तिकाङ्कुशादीनि तैः संयुतो राजलक्षणसंयुतः ॥ तस्य भार्ये द्वे 'आसि' त्ति अभूताम् । 'तासि' ति तयो रोहिणी-देवक्यो पुत्राविष्टौ
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org