________________
द्वाविंशं रथमीयमध्ययनम्
धनः स्वीकृत्य चारित्रं समये सकलत्रकः । तदाराध्य च सौधर्मे सोऽभूत् सामानिकः सुरः ॥१२॥ धनवत्यपि तत्रैव तन्मित्रत्वेन चाऽजनि । तत्र दिव्यं महासौख्यं तौ द्वावनुबभूवतुः ॥१३॥ ततश्च्युतो धनो जज्ञे वैताढ्ये सूरतेजसः । राज्ञः पुत्रश्चित्रगतिनामा विद्याधरेश्वरः || १४ || सुता सूरनरेन्द्रस्य भूत्वा सा धनवत्यपि । तस्य चित्रगते राज्ञो जाया जाताऽतिवल्लभा ॥१५॥ प्रान्ते प्रव्रज्ययाऽभूतां तौ माहेन्द्रे सुरोत्तमौ । धनः सामानिकस्तत्र तन्मित्रमपराऽभवत् ॥१६॥ ततोऽपराजितो भूपो धनः प्रीतिमती प्रिया । अन्या तस्यारणे कल्पे तावास्तां सुहृदौ ततः ॥१७॥ ततश्च्युतो धनः शङ्खनृपोऽन्या च यशोमती । तत्कान्ताऽजनि वैराग्याद् व्रतं जगृहस्तकौ ॥ १८॥ शङ्खर्षिर्विंशतिस्थानान्यर्हद्भक्त्यादिकानि च । आराध्य विधिना सम्यक् तीर्थकृत्कर्म बद्धवान् ॥१९॥ ततोऽपराजिताभिख्ये विमाने त्रिदशो धनः । यशोमत्यपि चारित्रं चरित्वा तत्र सोऽभवत् ॥२०॥ इतः शौर्यपुरद्रङ्गे समुद्रविजयो नृपः । दशानां च दशार्हाणां ज्यायान् राज्यं पिपर्ति यः ॥२१॥ तद्वल्लभा शिवादेवी तत्कुक्षाववतीर्णवान् । धनजीवोऽङ्गजत्वेन विमानादपराजितात् ॥ २२ ॥ सुयोगे कार्तिके मासि श्यामायां द्वादशीतिथौ । निशीथे तत्र साऽद्राक्षीच्छुभस्वप्नांश्चतुर्दशं ॥२३॥ श्रावणिक्यां च पञ्चम्यां शुद्धायां विश्वशर्मदम् । द्योतयन्तं दिशः सर्वाः साऽसूत समये सुतम् ॥२४॥ तदा तत्रागता दिक्कुमार्यो निजनिजाश्रयात् । षट्पञ्चाशन्मुदा सूतिकर्मशुद्धिं व्यधुस्तराम् ॥ २५ ॥
Jain Education International 2010_02
For Private & Personal Use Only
६०३
www.jainelibrary.org