________________
विंशतितमं महानिर्ग्रन्थीयमध्ययनम्
अप्पा कत्ता विकत्ता य दुहाण य सुहाण य । अप्पा मित्तममित्तं च दुप्पट्ठिय सुपट्ठिओ ॥३७॥
अनयोर्व्याख्या- 'व्यवच्छेदफलत्वाद् वाक्यस्य' आत्मैव नान्यः कश्चित् किम् ? इत्याह-नदी वैतरिणी महाऽनर्थहेतुतया नरकनदीवाऽत एवात्मैव कूटमिव जन्तुयातनाहेतुत्वाच्छाल्मली नरकोद्भवा । तथात्मैव कामदुघा धेनुरिववाञ्छितस्वर्गापवर्गप्राप्तिहेतुत्वादियं तु रूढ्योक्ता । आत्मैव मे नन्दनं वनं चित्तप्रह्नत्तिहेतुत्वात् ॥ तथा आत्मैव कर्ता दुःखानां सुखानां चेति सम्बन्धः 'प्रक्रमात् स्वात्मन एव' विकिरिता विक्षेपकश्चात्मैव तेषामेव । ततश्चात्मैव मित्रमुपकारित्वात्, अमित्रश्चापकारित्वात् । कीदृग् सन् ? दुःप्रस्थितो दुराचारप्रवृत्तो वैतरण्यादिरूपः । सुप्रस्थितश्च सदनुष्ठानकर्ता कामधेन्वादिकल्पः। तथा च प्रव्रज्यायामेव सुप्रस्थितत्वेनात्मनोऽन्येषां च योग- क्षेमकारित्वान्नाथत्वमिति सूत्रद्वयार्थः ॥ ३६-३७॥
अन्यथा पुनरनाथत्वमाह
इमा हु अन्ना वि अणाहया निवा ! तमेगचित्तो निहुओ सुणेहिं । नियंठधम्मं लहियाण वि जहा सीयंति एगे बहुकायरा नरा ॥३८॥
५८७
व्याख्या - इयं वक्ष्यमाणा 'हुः पूरणे' अन्याऽप्यनाथता यदभावादहं नाथो जात इति भाव: । 'निव' त्ति हे नृप ! तामनाथतामेकचित्त एकाग्रमना निभृतः स्थिरः शृणु । काऽसौ ? इत्याह-निर्ग्रन्थानां धर्म आचारस्तं 'लहियाण वित्ति लब्ध्वाऽपि यथा सीदन्ति तदनुष्ठानं प्रति शिथिलीभवन्त्येके केचन बहुकातरनरा निःसत्त्वाः पुरुषाः । इतीयं सीदनलक्षणापरानाथतेति भावः ||३८||
जो पव्वइत्ताण महव्वयाई सम्मं च नो फासयई पमाया । अणिग्गहप्पा य रसेसु गिद्धे न मूलओ छिंदड़ बंधणं से ॥ ३९ ॥
व्याख्या- यः प्रव्रज्य महाव्रतानि सम्यग् न स्पृशति नासेवते प्रमादात् । अनिग्रहात्मा विषयाऽनियन्त्रितात्माऽत एव रसेषु मधुरादिषु गृद्धो न मूलतश्छिनत्ति बन्धनं राग-द्वेषात्मकं 'से' इति सः ॥ ३९॥
आउत्तया जस्स य नत्थि काई इरियाइ भासाइ तहेसणाए । आयाण-निक्खेव - दुगंछणाए न वीरजायं अणुजाइ मग्गं ॥ ४० ॥ व्याख्या - आयुक्तता सावधानता यस्य नास्ति काचिदतिस्वल्पाऽपि ईर्यायां
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org