________________
५७०
उत्तरज्झयणाणि-२ पासेहिं कूडजालेहिं मिओ वा अवसो अहं ।
वाहिओ बद्ध-रुद्धो य विवसो चेव विवाईओ ॥६३॥ व्याख्या-पाशैः कूटजालैः प्रतीतैर्बन्धनविशेषैर्मंग इवाऽवशः परवशोऽहं वाहितो विप्रलब्धः, बद्धो बन्धनेन, रुद्धो बहिःप्रचारनिषेधेन, विशेषेण वशः परमाधार्मिकाणामित विविश एवाहं विपादितो विनाशितः ॥६३।।
गलेहि मगरजालेहिं मच्छो वा अवसो अहं ।
उल्लिओ फालिओ गहिओ मारिओ य अणंतसो ॥६४॥ व्याख्या गलैर्बडिशैर्मकरैर्मकररूपैः परमाधार्मिकैर्जालैस्तत्कृतैस्तयोर्द्वन्द्वः । ततो यथासङ्ख्यं मत्स्य इवाऽवशोऽहं परवशोऽहं 'उल्लिओ'त्ति उल्लिखितः, पाटितः, गृहीतच, मारितश्च सर्वैरपि ॥६४।।
विदंसएहिं जालेहिं लेप्पाहि सउणो विव ।
गहिओ लग्गो य बद्धो य मारिओ य अणंतसो ॥६५॥ व्याख्या-विशेषेण दशन्तीति विदंशकाः श्येनादयस्तैर्जालैस्तादृग्बन्धनैः 'लेपाहिति लेपैर्वज्रलेपादिभिः श्लेषद्रव्यैः ‘सउणो विव'त्ति शकुन इव पक्षीव यथाक्रमं गृहीतः, लग्नश्च, श्लिष्टश्च, मारितश्च सर्वैरपि ॥६५।।
कुहाड-फरसुमाईहिं वड्डइहि दुमो विव ।।
कुट्टिओ फालिओ छिन्नो तच्छिओ य अणंतसो ॥६६॥ व्याख्या-कुठार-पर्वादिभिः कृत्वा वर्धकिभिर्दुम इव कुट्टितः सूक्ष्मखण्डीकृतः, पाटितः, छिन्नश्च प्राग्वत्, तक्षितश्च त्वगपनयनतः ॥६६॥
चवेड-मुट्ठिमाईहिं कुमारेहिं अयं पिव ।
ताडिओ कुट्टिओ भिन्नो चुन्निओ य अणंतसो ॥६७॥ व्याख्या-चपेटा-मुष्ट्यादिभिः कुमारैररयस्कारैः 'अयं पिव'त्ति 'पिव मिव विव वा इवार्थे' इत्युक्तत्वात् अय इव 'घनादिभिरिति गम्यम्' । ताडित आहतः, कुट्टितश्चिपिटीकृतः, भिन्नश्छिन्नश्चूर्णितः श्लक्ष्णखण्डीकृतः 'प्रक्रमात् परमाधार्मिकैः' अनन्तशः
॥६७॥
तत्ताइं तंब-लोहाइं तउयाइं सीसगाणि य । पाइओ कलकलंताई आरसंतो सुभेरवं ॥६८॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org