________________
५६७
एकोनविंशं मृगापुत्रीयमध्ययनम्
जहा इहं अगणी उण्हो इत्तोऽणंतगुणो तहिं ।
नरएसु वेयणा उण्हा अस्साया वेइया मए ॥४७॥ व्याख्या-यथेह मनुष्यलोकेऽग्निरुष्णोऽनुभूयते । अत इत्यऽनुभूयमानादऽनन्तगुणः । 'तर्हि' ति तेषु येष्वहमुत्पन्न इति भावः । तत्र च बादराग्नेरभावात् पृथ्व्या एव तादृशः स्पर्श इति गम्यम् । अतश्चोष्णानुभवात्मकत्वेनासातादुःखरूपात्रत्याग्नेरनन्तगुणा नरकेषूष्णा वेदना वेदिता मयेति ॥४७॥
जहा इमं इहं सीयं इत्तोऽणंतगुणं तहिं ।
नरएसु वेयणा सीया अस्साया वेइया मए ॥४८॥ व्याख्या-यथैतदिह शीतं माघादौ शेषं प्राग्वत् ॥४८॥
कंदंतो कंदुकुंभीसु उड्डपाओ अहोसिरो ।
हुयासणे जलंतंमि पक्कपुव्वो अणंतसो ॥४९॥ व्याख्या-क्रन्दन् कन्दकुम्भीषु पाकभाजनविशेषरूपासु लोहमयीपूर्ध्वपादोऽध:शिरा देवमायाकृते हुताशनेऽग्नौ ज्वलत्यनन्तशोऽहं पक्कपूर्वः ॥४९॥
महादवग्गिसंकासे मरुम्मि वइरवालुए ।
कलंब-वालुयाए य दडपुव्वो अणंतसो ॥५०॥ व्याख्या-यद्यपीहत्याग्नेरऽनन्तगुण एव तत्रोष्णः पृथिव्यनुभावस्तथापीहान्यस्याभावान्महादवाग्निसङ्काशे इत्युक्तम् । मराविति 'तात्स्थ्यात् तद्व्यपदेशसम्भवात्' मरुवालुकासदृशे । तथा वज्रवत् कर्कशा वालुका यत्र नरकप्रदेशे तस्मिन् । तथा कदम्बवालुका नदीपुलिनवालुका तदुपमाने एवंविधे महादवाग्न्यादिसदृशे प्रदेशेऽनन्तशोऽहं दग्धपूर्वः ॥५०॥
रसंतो कंदुकुंभीसु उठें बद्धो अबंधवो ।
करवत्तकरकयाईहिं छिन्नपुव्वो अणंतसो ॥५१॥ व्याख्या-पूर्वं कन्दुकुम्भीषु पूर्वोक्तासु रसन्-आरटन् । तत ऊर्ध्वमुपरि वृक्षशाखादौ बद्धो माऽयमितोऽनङ्क्षीदिति अबान्धवोऽशरणोऽहं करपत्र-क्रकचादिभिरनन्तशः छिन्नपूर्वः ॥५१॥
अइतिक्खकंटकाइन्ने तुंगे सिंबलिपायवे । खवियं पासबद्धणं कड्डोकड्डाहिं दुक्करं ॥५२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org