________________
उत्तरज्झयणाणि - २
व्याख्या - एवं लोके प्रदीप्ते व्याकुलीकृते जरया मरणेन च । आत्मानं सारभाण्डतुल्यं तारयिष्यामि प्रदीप्तलोकपारं नेष्यामि 'धर्मकरणेनेति प्रक्रमः' । असारं कामभोगादि त्यक्ष्यामीति भावः । युष्माभिरनुमतोऽभ्यनुज्ञातः ॥२३॥
५६२
एवं च तेनोक्ते माता- पितरौ यथाऽऽहतुस्तथाऽऽह—
तं बिंति अम्मा- पियरो सामन्नं पुत्त ! दुच्चरं । गुणाणं तु सहस्सा धारेयव्वाइं भिक्खुणो ॥ २४ ॥
व्याख्या–तं बलश्रियं मृगापुत्रापरनामकं युवराजं 'बिति' त्ति ब्रूतोऽभिधत्तोऽम्बा - पितरौ श्रामण्यं चारित्रं हे पुत्र ! दुश्चरम् । यतस्तत्र गुणानां श्रामण्योपकारकशीलाङ्गरूपाणां सहस्राणि 'तुरेवार्थे' धारयतिव्यान्येवात्मनि स्थाप्यानि भिक्षोरिति सुब्व्यत्ययाद् भिक्षुणा सता ॥ २४ ॥
तथा
समया सव्वभूएसु सत्तु - मित्तेसु वा जगे । पाणाइवायविरई जावज्जीवाए दुक्करं ॥ २५ ॥
व्याख्या - समता राग-द्वेषाकरणेन तुल्यता सर्वभूतेषु समस्तजन्तुषु शत्रु - मित्रेषु वा जगति लोकेषु त्रिषु । अनेन सामायिकमुक्तम् । प्राणातिपातविरतिः प्रथमव्रतरूपा यावज्जीवं दुष्करं दुरनुचरं 'एतदिति शेष: ' ॥२५॥
तथा
तथा
निच्चकालप्पमत्तेणं मुसावायविवज्जणं । भासियव्वं हियं सच्चं निच्चाउत्तेण दुक्करं ॥२६॥
व्याख्या–नित्यकालाप्रमत्तेनेत्यप्रमत्तग्रहणम्, निद्रादिप्रमादतो हि मृषाऽपि भाषेतेति नित्यायुक्तेन सदोपयुक्तेनानुपयुक्तस्यान्यथाऽपि भाषणसम्भवादेतच्च दुष्करं शेषं स्पष्टम् । यच्चान्वय–व्यतिरेकाभ्यामेकस्याप्यर्थस्याभिधानं तत् स्पष्टार्थमदुष्टमेवैवं सर्वत्र भावनीयम् ॥२६॥
दंतसोहणमाइस्स अदत्तस्स विवज्जणं ।
अणवज्जेसणिज्जस्स गिण्हणा अवि दुक्करं ॥२७॥
व्याख्या–‘मकारोऽलाक्षणिकोऽपिर्गम्यः' ततो दन्तशोधनादेरप्यतितुच्छस्यास्तामन्यस्यादत्तस्य विवर्जनम् । तथानवद्यस्यैषणीयस्य 'दत्तस्यापीति गम्यम्' । 'गिण्हण' त्ति ग्रहणमिति तृतीयव्रतं दुष्करमिति ॥२७॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org