________________
एकोनविंशं मृगापुत्रीयमध्ययनम्
५६१ व्याख्या-यथा किम्पाको वृक्षविशेषस्तस्य फलान्यतीव स्वादिष्टानि मृत्युकराणि च स्युः । ततो यथा किम्पाकफलानां परिणामः परिपाको न सुन्दरो न भव्यः । एवमिति तथा भुक्तानां भोगानां परिणाम इति ॥१७॥
अद्धाणं जो महंतं तु अपाहिज्जो पवज्जई ।
गच्छंतो से दुही होइ छुहा-तण्हाइपीडिओ ॥१८॥ व्याख्या-अध्वानं मागं यः पुमान् महान्तमपाथेयोऽशम्बलः प्रपद्यतेऽङ्गीकुरुते गच्छन् यथा स दुःखी भवति क्षुधा-तृष्णादिपीडितः सन् ॥१८॥
एवं धम्मं अकाऊणं जो गच्छड् परं भवं ।
गच्छंतो से दुही होइ वाही-रोगेहिं पीडिओ ॥१९॥ व्याख्या-एवमिति यथा पान्थोऽशम्बलस्तथा पाथेयोपमं धर्ममकृत्वा यो गच्छति परं भवं । गच्छन् स दुःखी भवति व्याधि-रोगैः पीडितः ॥१९॥
अद्धाणं जो महंतं तु सपाहिज्जो पवज्जई । गच्छंतो से सुही होइ छुहा-तण्हाविवज्जिओ ॥२०॥ एवं धम्मं पि काऊणं जो गच्छइ परं भवं ।
गच्छंतो से सुही होइ अप्पकम्मे अवेयणे ॥२१॥ व्याख्या-इदं गाथाद्वयं प्राग्गाथाद्वयव्यतिरेकेण व्याख्येयम् । नवरं 'सपाहिज्जो' सपाथेय इति अल्पकर्मा अवेदनः सन् ॥२०-२१॥ धर्मकारणाभिप्रायं द्रढयति
जहा गेहे पलित्तंमि तस्स गेहस्स जो पहू ।
सारभंडाणि नीणेइ असारं अवउज्झई ॥२२॥ व्याख्या-यथा गेहे प्रदीप्ते प्रज्वलिते सति तस्य गृहस्य यः प्रभुः स्वामी स सारभाण्डानि महामूल्यवस्त्रादीनि 'नीणेइ' त्ति निष्काशयति । असारं जरद्वस्त्रादि 'अवउज्झइ' त्ति अपोहते त्यजति ॥२२॥ तथा
एवं लोए पलित्तंमि जराए मरणेण य । अप्पाणे तारइस्सामि तुब्भेहिं अणुमन्निओ ॥२३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org