________________
उत्तरज्झयणाणि-२ मणि-रयण-कुट्टिमतले पासायालोयणे ठिओ ।
आलोएइ नगरस्स चउक्क-तिय-चच्चरे ॥४॥ व्याख्या-स चैव क्रीडन् कदाचिन्मणयश्चन्द्रकान्ताद्याः, रत्नानि गोमेयकादीनि तैरुपलक्षितं कुट्टिमतलं यस्मिन् एवंविधे प्रासादालोकने सौधगवाक्षे स्थितः आलोकते कुतूहलतः पश्यति नगरस्य सुग्रीवनाम्नश्चतुष्क-त्रिक-चत्वराणि प्रतीतानि ॥४॥
अह तत्थ अइच्छंतं पासई समणसंजयं ।
तव-नियम-संजमधरं सील8 गुणआगरं ॥५॥ व्याख्या अथानन्तरं तत्रेति तेषु चतुष्कादिषु अइच्छंत'ति अतिक्रामन्तं गच्छन्तं पश्यति श्रमणं संयतं तपश्च प्रतीतं नियमश्च द्रव्याद्यभिग्रहात्मकः संयमश्च सप्तदशधा तान् धारयतीति तपो-नियम-संयमधरस्तमत एव शीलाढ्यं गुणानां ज्ञानादीनामाकरस्तम् ॥५॥
तं देहई मियापुत्ते दिट्ठीए अणिमिसाए उ ।
कहिं मन्नेरिसं रूवं दिट्ठपुव्वं मए पुरा ॥६॥ व्याख्या-तं श्रमणं संयतं 'देहइ'त्ति पश्यति मृगापुत्रो युवराजो दृष्ट्या 'तुरेवार्थे' अनिमिषयैव क्व मन्ये जाने ईदृशं रूपमाकारो दृष्टपूर्वं पूर्वमप्यवलोकितं मया पुरा पूर्वजन्मनि ॥६॥
साहुस्स दरिसणे तस्स अज्झवसाणंमि सोहणे ।
मोहं गयस्स संतस्स जाईसरणं समुप्पन्नं ॥७॥ व्याख्या-साधोदर्शने तस्य मृगापुत्रस्याध्यवसानेऽन्तःकरणपरिणामे शोभने क्षायौपशमिकभाववर्तिनि मोहं क्वेदं मया दृष्टमिति चिन्तासङ्घट्टजमूर्छारूपं गतस्य सतो जातिस्मरणमुत्पन्नम् ।
"दैवलोए चुओ संतो माणुसं भवमागओ । सन्निनाणसमुप्पन्ने जाई सरड़ पुराणियं" ॥१॥ ॥७॥ जाईसरणे समुप्पन्ने मियापुत्ते महिड्डिए । सरइ पोराणियं जाइं सामण्णं च पुराकयं ॥८॥
१. देवलोकाच्च्युतः सन् मानुषं भवमागतः ।
संज्ञिज्ञानसमुत्पन्नो जाति स्मरति पौराणिकीम् ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org