________________
५५६
उत्तरज्झयणाणि-२ किञ्च
अच्चंतनियाणखमा सच्चा मे भासिया वई ।
अतरिंसु तरितेगे तरिस्संति अणागया ॥५३॥ व्याख्या अत्यन्तमतिशयेन निदानं कर्मलवनं तत्र क्षमा सत्या 'मे' मया भाषिता वाक् जिनशासनमेवाश्रयणीयमित्येवंरूपा । अनयाऽङ्गीकृतया अतार्षुस्तीर्णवन्तस्तरन्त्येके सम्प्रत्यपि 'महाविदेहादावित्यर्थः' तरिष्यन्ति च [अनागता भाविनो] 'भवोदधिमिति शेषः'
॥५३॥
यतश्चैवमतो निगमयन्नाह
कहं धीरे अहेऊहिं अत्ताणं परियावसे ? ।
सव्वसंगविणिम्मुक्के सिद्धे हवइ नीरए ॥५४॥ त्ति बेमि ॥ व्याख्या-कथं धीरोऽहेतुभिः पूर्वोक्तैरात्मानं पर्यावासयेत् ? कथमात्मानमहेत्वावासितं कुर्यादित्यर्थः । किं पुनरात्मनोऽहेतुवासनाया अकरणे फलम् ? इत्याह-सर्वे सङ्गा द्रव्यतो द्रविणादयो भावतस्तु मिथ्यारूपत्वादेत एव क्रियादिवादास्तैर्विनिर्मुक्तः सर्वसङ्गविनिर्मुक्तः सन् सिद्धो भवति नीरजाः कर्ममलहर्ता तदनेन अहेतुपरिहारस्य सम्यग्ज्ञानहेतुत्वेन सिद्धिः फलमिति ब्रवीमीति पूर्ववत् ॥५४॥ ग्रं० ११३२-२२॥ इति श्रीकमलसंयमोपाध्यायविरचितायां सर्वार्थसिद्धौ श्रीउत्तराध्ययनटीकायां
संयतीयाख्यमष्टादशमध्ययनं समाप्तम् ॥१८॥
__Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org