________________
५५४
उत्तरज्झयणाणि-२ अथ क्षितीश्वरः कौटुम्बिकैः पुरमशोभयत् । केतनैर्नाटकैर्गीत-वादित्रैर्दान-तोरणैः ॥५५॥ सिंहासने निवेश्याभिप्राची प्रीत्या महाबलम् । सुवर्णकलशानीतैरभ्यषिञ्चज्जलोत्करैः ॥५६॥ सत्कृत्य समलङ्कृत्य प्राञ्जली चरणोन्मुखम् । पितरावाहतुः पुत्र ! प्रियं कुर्वः किमस्तु ते ? ॥५७।। वेषो मे प्रिय इत्युक्ते नृपतिः कुत्रिकापणात् । आनाययल्लक्षमूल्यरजोहरण-पात्रके ॥५८॥ आह्वयच्च दिवाकीर्ति तन्मूल्येनैव पावनम् । अकर्तयत् स तत्केशांश्चतुरङ्गुलवजितान् ॥५९॥ तांश्च मुक्ताफलस्थूलाश्रुमुखी सूः प्रभावती । हंसपक्ष्मपटेनोच्चैः प्रतीच्छयोच्छीर्षकेऽमुचत् ॥६०॥ महाबलोऽथ गोशीर्षचन्दनागुरुलेपवान् । रुरोह शिबिकां प्रीत्या सहस्रजनवाहिनीम् ॥६१॥ छत्र-चामरविभ्राजी नैकलोकपुरस्कृतः । ददद् दानं दधद् ध्यानं प्रव्रज्याऽऽह्लादहेतुकम् ॥६२।। स्वाधीनसम्पदाभोगो युवाऽसौ संयमस्पृहः । त्यक्त्वा कामगुणान् धन्यः आदत्ते जनुषः फलम् ॥६३।। स्तूयमान इति प्राज्ञैर्वीक्ष्यमाणः स्वसज्जनैः । नम्यमानः क्रमात् प्राप वनं गुरुभिराश्रितम् ॥६४॥ पुरस्कृत्याथ पितरौ यानोत्तीर्णं महाबलम् । धर्मघोषगुरून् नत्वाऽऽख्यातामिति कृताञ्जली ॥६५।। पुत्र एष भवोद्विग्नो व्रतमिच्छति वोऽन्तिके । शिष्यभिक्षां प्रयच्छावः पूज्या यूयं प्रतीच्छत ॥६६॥ यथासुखमिति प्रोक्ते गुरुणेशानकूणके । गत्वा महाबलः सर्वं वस्त्रालङ्कारमत्यजत् ॥६७।। उत्तरीये प्रतीच्छ्यैतद् रुदन्त्याह प्रभावती । अक्षोभ्योऽसि कृतार्थोऽसि कुलीनोऽसि मनस्व्यसि ॥६८।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org