________________
५५२
उत्तरज्झयणाणि-२ विशिष्टरूप-सौभाग्य-विवेक-ज्ञानसेवधेः । सुखोचितं तव वपुः सुकुमारं सुलक्षणम् ॥२७॥ युवाऽस्यनुभवपथं नय भोगान् गतं वयः । क्वेदं भूयोऽथ वार्धक्ये प्रव्रजेरथ सोऽवदत् ॥२८॥ दुःखकोश इदं देहं विविधव्याधिमन्दिरम् । सिरापिनद्धमांसास्थि त्वग्मात्रे किञ्चदद्भुतम् ॥२९॥ अशुचिमयमशुचिजनितमशुचिकरं देहमशुचिसर्वस्वम् । सततं जराकटाक्षितमबलं च मृदामभाण्डमिव ॥३०॥ तुच्छे रागोऽत्र कः काये तारुण्येऽपि च चञ्चले । क्षणेऽस्मिन् दुर्लभे स्वार्थं साधयाम्यथ सा जगौ ॥३१॥ विश्वविश्वोपमातीता एताः कान्तास्तवाद्भुताः । कुलीनाः सत्कला दक्षाश्चारुशीलार्जवक्षमाः ॥३२॥ विनीताः स्वादुभाषिण्यः सद्भावस्नेहबन्धुराः । भक्ष्वाभिर्विषयान् स्वैरं दिवीन्द्रस्यापि दुर्लभान् ॥३३॥ उत्कृष्टतपसोऽप्याहुरेतदेवातुलं फलम् । अथाक्षोभ्यमना वाचमाददेऽसौ महाबलः ॥३४॥ बहुविघ्ना अमी भोगाः शुक्र-रक्ताद्यशौचजाः । स्वल्पका: स्वल्पकालीना: क्लेशसाध्या जडप्रियाः ॥३५॥ विपाककटवः सिद्धिसुखानन्दविबन्धकाः । मूलं दुर्गतिदुःखानां तातो ! नामी तपःफलम् ॥३६॥ पताकायां तु को राग: को रागो ननु विद्युति ? । सन्ध्यायां ननु को राग: को रागो ननु योषिति ? ॥३७॥ अथ तावाहतुर्द्रव्यं वंशागतमथार्जितम् । विपुलं स्वर्ण-रत्नादि धान्यादि द्विपदादि च ॥३८॥ समृद्धिमेतां सफलीकुरुष्व भुवने ह्यसौ । दुष्प्रापाऽस्यै हि खिद्यन्ते जनास्तां त्यज मा मुधा ॥३९।। सोऽथाह मेघनि?षमर्थजातमिदं चलम् । अग्नि-चौर-नृप-प्रेत-दायादाधीनवैशसम् ॥४०॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org