________________
५५१
अष्टादशं संयतीयमध्ययनम्
"भवक्लेशातिबाहुल्यं सिद्धिसौख्यातिशायिताम् । बन्ध-मुक्तिनिदानत्वमाश्रवैतन्निरोधयोः ॥१३॥ महाऽऽरम्भादितः श्वभ्रं कषायेभ्यो बत क्षयम् । महाव्रतात्मकं शुद्ध धर्म चोपादिशद् गुरुः" ॥१४॥ महाबलोऽप्यवस्थाप्य गुरून् संविग्नमानसः । व्रतेच्छुर्गृहमागत्य पितरौ प्राह साञ्जसम् ॥१५।। धर्मघोषानगारस्य देशनासुरशाखिनः । मुखाद् धर्मः श्रुतः शुद्धो रुचितश्च सुपथ्यवत् ॥१६।। धन्यः सुलब्धजन्माऽसि कृतार्थोऽसि कुलोद्वह ! । श्रुतो यद् धर्म इत्युक्ते पितृभ्यामिति सोऽवदत् ॥१७|| जन्म-मृत्यु-जराभीतो भवोद्विग्नो महासुखाम् । प्रव्रज्यामस्म्युपादाता तातौ ! युष्मदनुज्ञया ॥१८॥ अथ प्रभावती कर्णविषमाकर्ण्य तद्वचः । पपात मूर्च्छया क्लिन्नगात्रा भुवि सवेपथुः ।।१९।। सवायुवारिधाराभिः कथञ्चिल्लब्धचेतना ।। रुदन्ती विहिताक्रन्दं सशोकमिदमब्रवीत् ॥२०॥ इष्टः कान्तो रत्नभूतः एक एव त्वमात्मजः । जीवितव्यादप्यभीष्टः कुलबीजं सुदुर्लभः ॥२१॥ क्षणमात्रं वियोगस्ते पित्रोः प्राणहरो ध्रुवम् । यावदस्मज्जीवितव्यं तन्नन्दन ! गृहे वस ॥२२॥ ततः पक्ववया जातसन्तानः प्रव्रजिष्यसि । महाबलोऽपि श्रुत्वेदं पितरावाह धीरधीः ॥२३॥ तथैतद् यद् भवत्प्रोक्तं परं मानुष्यको भवः । जरा-मृत्यु-व्यसन-रुक्-शोक-सन्तापसङ्कुलः ॥२४॥ अध्रुवः स्वप्नसङ्काशो नाशधर्मेन्द्रजालवत् ।। असौ पूर्वमयं पश्चान्मृति लब्धेति वेद कः ? ॥२५॥ अहीनायुरतः स्वस्थ: स्वीकरोमि लघु व्रतम् । अथ माताऽपि तं दो•मादायाङ्कस्थमित्यवक् ॥२६॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org