________________
५५०
उत्तरज्झयणाणि-२ _व्याख्या-तथैवोग्रं तपः कृत्वा अव्याक्षिप्तेन चेतसा महाबलो राजर्षिरादाय गृहीत्वा शिरसा मस्तकेन 'अत्यादरख्यापकमेतत्' श्रियं भावश्रियं संयमरूपां तृतीयभवे परिनिर्वत इति । तच्चरितं यथा
पुरे गजपुरे राजा पौरभाग्यमिव स्फुटम् । बली बलोऽस्ति भूपालः प्रजावत् पालयन् प्रजाः ॥१॥ प्रभावत्यस्य दयिता न कान्ता यत्पराऽद्भुता । महाबलस्तयोः पुत्रः सिंहस्वप्नपुरस्कृतः ॥२।। तज्जन्मनि पिता तस्याकारयद् गुप्तिशोधनम् । मानवृद्धि विश्वचित्रप्रदान् सानन्दमुत्सवान् ॥३॥ धात्रीपरिग्रहीतोऽसौ ववृधेऽम्बुनि पद्मवत् । कलाश्चाकलयत् सर्वो रुच्यं प्राप च यौवनम् ॥४॥ अनन्यतुल्यरूपाणां नृपः सद्गुणसम्पदाम् । तेनाष्टराजकन्यानां पाणिग्रहमकारयत् ॥५॥ वासवेश्माष्टकभ्राजि स्वर्विमाननिभं महत् । प्रादादस्मै नृपः सौधं प्रीतिदानं च तद् यथा ॥६॥ हिरण्य-स्वर्णयोरष्टौ कोटी स कुण्डलाष्टकम् । मौलिसौवर्णकस्थालाष्टकं सन्नाटकाष्टकम् ॥७॥ दशवेश्मसहस्राढ्यग्रामकर्मकराष्टके । पर्याप्तमन्यदप्यस्य भूपो भोगेऽन्वमन्यत ॥८॥ राज्यं तव तवैवैष कोशोऽसङ्ख्यधनो महान् । उपभुक्ष्व श्रियः स्वैरमिति स्निग्धगुरोगिरः ॥९॥ ताभिः प्रियाभिस्तत्सौधे तथाविधसुखाम्बुधौ । निर्मग्नोऽसौ न बुबुधे गतं कालं महाबलः ॥१०॥ अन्यदा जगदीशस्य विमलस्याहतो गणी ।। पुरेऽत्र समवासार्षीद् धर्मघोषो मुमुक्षुयुक् ॥११॥ तत्र पर्षदि पूर्णायां सतन्त्रः श्रीमहाबलः । भृत्याज्ञापितवृत्तान्तः प्रीत्या गत्वाऽनमद् गुरून् ॥१२।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org