________________
५४७
अष्टादशं संयतीयमध्ययनम्
जिनार्यों कुरुते पात्रे दात्ते दानमनेकशः । कारयत्यर्हदावासान् स संविग्नः परार्हतः ॥१४८॥ अन्यदा पौषधागारे स्थितः पालितपौषधः । पाक्षिके पूर्वरात्रेऽसौ दध्यौ व्रतविशन्मनाः ॥१४९।। "धन्यास्ते वसुधोद्देशा येष्वर्हज्ज्ञातनन्दनः ।। सद्वाक्सुधाइदो ज्ञानभानुविहरति प्रभुः ॥१५०॥ यदि प्रसद्य स स्वामी विश्वकारुण्यवारिधिः । इहायाति तदा दीक्षाऽलङ्कारमहमाददे" ॥१५१॥ अथ श्रीवर्धमानोऽपि सर्वज्ञः समवासरत् । मृगोद्याने पुरे तत्र सुपर्वपरिषद्वतः ॥१५२॥ उदायनोऽपि निर्वेदजननीं जिनदेशनाम् । सतन्त्रोऽप्यशृणोद् गत्वा प्राञ्जलिश्च व्यजिज्ञपत् ॥१५३॥ प्रभो ! जनाब्जप्रत्यूष ! स्राक् कृत्वा राज्यसुस्थताम् । उपस्वामि मुदाऽऽदाता भवपोतं द्रुतं व्रतम् ॥१५४॥ स्वाम्याह मा विलम्बस्व गृहं यातस्ततो नृपः । मन्त्रिणा मन्त्रमकरोदिति धर्म्यं महामनाः ॥१५५॥ अभीचिरात्मजो राज्ये नीत्या यदि निवेश्यते । पात्यतेऽसौ तदा श्वभ्रे मया पित्राऽपि दुस्तरे ॥१५६।। अन्यस्यापि गृहस्थस्य शुद्धिरारम्भिणः कुतः ? । स्वान्यपापनिमग्नस्य राज्ञस्तु नरको धुवः ॥१५७॥ भवितास्मि व्रती केशी राजाऽस्तु भगिनीसुतः । मन्त्रयित्वेति सल्लग्ने तत्पदेऽभिषिषेच सः ॥१५८।। स्वयं वीरकरे स्फीत्या निस्सङ्गोऽभून्महायतिः । विकृष्टतपसस्तस्य काले कोऽपि गदोऽभवत् ॥१५९॥ गोरसस्तत्प्रतीकार इत्येष दधि गोकुले । पारणादावुपादत्ते ततो न ववृधेऽस्य रुक् ॥१६०॥ क्रमाद् वव्राज राजर्षिविहरन् वीतभीपुरम् । केशी नृपस्ततोऽभाणि दुष्टामात्येन केनचित् ।।१६१।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org