________________
५४४
उत्तरज्झयणाणि-२
एतत्तुल्यां परामर्चामानीयेमां ततो नयेः । इत्याख्याय तयोषित्वा रात्रिं प्रातस्ततोऽगमत् ॥१०६।। चान्दनीमपरामर्ची कारयित्वा स तादृशीम् । प्रतिष्ठाप्य तथैवागात् तत्र तां न्यस्य तत्पदे ॥१०७।। सुवर्णगुलिकां जीवत्स्वामिनोऽर्चा च चौरवत् । प्रद्योतः समुपादायावन्तीं प्रापारुणोदये ॥१०८।। अथानलगिरिसूत्र-पुरीषाद्यं यदत्यजत् । त्रस्तास्तद्गन्धतो वीतभयेभाः खलु जज्ञिरे ॥१०९।। प्रद्योतागमनं तादृक्प्रबन्धादवधारयन् । शुश्राव स्वर्णगुलिकाऽपहारं धरणीश्वरः ॥११०॥ अस्त्यर्हत्प्रतिमा तावद् गता चेटी प्रयातु सा । इति स्वस्थाशयो मध्यन्दिने स्नातोऽरजोऽम्बरः ॥१११।। अर्चामर्चयितुं यावत् प्राप्तस्तावद् व्यलोकयत् । म्लानानि चारुपुष्पाणि शुष्कं चान्दनलेपनम् ॥११२।। विषण्णोऽसौ ततो दध्यौ नेयमर्चा सुरार्पिता । किन्तु तस्याः प्रतिच्छन्दो धिक् प्रद्योतं कुतस्करम् ॥११३।। सोऽथास्मै व्यसृजद् दूतं सोऽपि गत्वा न्यवेदयत् । चेट्या न नृपतेः कार्यं प्रद्योतैषाऽस्तु ते प्रिया ॥११४।। परं चौरवदानीताऽर्चा जीवत्स्वामिनोऽस्ति या । नृपायार्पय तां नो चेद् दास्यसे शिरसा सह ॥११५|| भुवं गृहीतां सहते सन्तोषी स निराधिपः । तामर्हतः परं नार्चा हृतां तत्पूजनोद्यतः ॥११६।। मालवान् शाधि मा व्यर्थमुदायननृपासिना । छिन्नकण्ठः क्षणं नृत्यन् कौतुकाय भविष्यसि ॥११७॥ प्रद्योतः प्राह रूक्षाक्षं वीक्षमाणश्चरं नरम् ।। भक्तोऽसि स्वामिनो वावदूकोऽसीति प्रगल्भसे ॥११८॥ गृहीता नार्पणायैषा दूत ! साहसिना मया । कोऽप्यस्ति मातृजनितो हरत्वेनां स मद्गृहात् ।।११९।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org